SearchBrowseAboutContactDonate
Page Preview
Page 820
Loading...
Download File
Download File
Page Text
________________ पूज्य माताजी द्वारा रचित नियमासार प्राभृत की संस्कृत टीका का हस्तलेख सन् १९७८ हस्तिनापुर चैत2.१२ ५.४ अय सूत्रस्य पूर्वाधन सनद जीवच रुपं उत्तरार्धन -च शालोपभागमा विरूपयितुसामा बुवन्त्या चाया: --- जीवो उवमोगमओ उवओगो णा) 41ो हो । "णाणुवजोगो दुनिचे सहावणाण विभाव Cror ति? जीवो जवसागभो-जीवः उपयो । उवलोमणे णाणदसणे टो-उपयोग: शाददगं भवति । णाणुवसओगो विधे सहाव गाणं विधावणाण ति-ज्ञानोपयोगो द्विविधः स्वभावज्ञान विभाव झानं इति तावत डियाकााक संबंधः । ... तनया -- आफ्याभ्यन्ताहय सन्निप्याने यमाप्तमा भुपाब्येतन्यानीधा - यी पीणा उपयोग, सजीवस्य हामणं वो पय इति । परम्पाव्यति को सति येनान्यत्वं लक्ष्य ते तल्लामणं' स्वादात्मभूतं बवि अमेरीप्रयमिव । वो गुणी धर्माचा अयं उपयोगो गुणो यो वा इति राज्ययोग ट्रेप्पा जाटोपयशो दर्शनोपयोगश्य, । अत्र ज्ञानोपयोगो मुख्यरूपेण विविधः, स्वावविभावभेदाता । अनमोलवण सूत्रह भेग सूचन्ति स्वमं गन्यमाः । मनपि 'आ निगोदजीवात सिदाशि मावत सर्व जीवा: सामान्मेव ज्ञालदर्शवावभावास्तप्रापि विशेषापतया मिक्यात्व गणयालझत पीणचाय पर्धन्ता विभावतान निवन्त: , दात: पो स्वभाव हावदर्शणनगत एव ।अपवा निम्यन्येन सवे जीवा : स्वभावदागपशनिपयोगमया: सन्तोऽपि अशान्येन संसारिणो' विप्रावतार दशना - म्या परिणता एव तप्ताया पिवतः । Jain Educationa international For Personal and Private Use Only www.jainelibrary.org
SR No.012075
Book TitleAryikaratna Gyanmati Abhivandan Granth
Original Sutra AuthorN/A
AuthorRavindra Jain
PublisherDigambar Jain Trilok Shodh Sansthan
Publication Year1992
Total Pages822
LanguageHindi
ClassificationSmruti_Granth
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy