SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ गणिनी आर्यिकारत्न श्री ज्ञानमती अभिवन्दन ग्रन्थ [२०३ जायंति जे मणुज-णारि-सुणाण-मग्गे पावंति ते सदद-संत-महंत-णाणं ॥ ४ ॥ ओं ही सिरी-णाणमदी-गणिणीए गुण-णाणं काम-वाण-विणसणं पुष्फ णिरवपामि साहा । -वेजणेवेज-मिट्ठ-पकवाण-सुराज भोगा ते णस्थि मे छुध-विणासण-हेदु-रम्मा । तुझे च णाण-महुरा-वयणाणि भुंजे णाणं सरच्व-अमलं सुह-अप्प-णाणं ॥ ५॥ ओं ही सिरी-णाणमदी-गणिणीए गुणणाणं छुधारोग-विणसणं णिरवपामि साहा। -दीवं - दीवादु दीव पजलंति च अंधणासं __णो णाण-दीवग-पगास-विहीण-णाणं । जे णाण-दीव-लहिदूण रमंठि लोए ते णाण-पूद-भव-भूद-विणट्ठ-जोग्गा ॥ ६॥ ओं ही सिरी-णाणमदी-गणिणीए गुण-णाणं मोहंधयार-विणसणं दीवं णिरवपामि साहा। -धूवं - लोए भमंति णर-णारि-अधीर-कम्मे जे चाग-मग्ग-लहिदूण चरंति धम्मे । ते कम्मधूव-दहणे अदिकम्म-वीरा राजंति णाणमदि-णाण-सुणाण-मग्गे ॥ ७ ॥ ओं ही सिरी-णाणमदी-गणिणीए गुण-णाणं अट्ठकम्म-दहणं धूवं णिरवपामि साहा । -फलंवादाम-लोंग-अदि-पुण्ण-पवित्त-थाले थावेच्च रम्म-फल-अच्चण-हेदु-अम्हे । णाणं फलं अणुवमं चखणं च अम्हे णाणाफलं सुरस-णाण-णिहिं च पत्तुं ॥ ८॥ ओं ही सिरी-णाणमदी-गणिणीए गुण-णाणं मोक्खफल-पत्तणं फलं णिरवपामि साहा । - अग्धंअट्ठागुणाणुगुण-रंजिद-माद तुम्हे अढे पउत्त-सददे गुण-णाण-रत्ता । अग्घेण सोहिद-मही तुह णाण-बुद्धी अग्घेण पावण-जणा च लहंति अग्धं ॥ ९॥ ओं ही सिरी-णाणमदी-गणिणीए गुण-णाणं अणग्य-पद-पत्तणं अग्धं णिरवपामि साहा । - संति-भावं [चामरछंद] णाण-जुत्त-मोह-मत्त-सस्थ-अस्थ-संजुदा रोस-मुत्त-सव्व-गत्त-धम्म-सम्म-सासदा। Jain Educationa international For Personal and Private Use Only www.jainelibrary.org
SR No.012075
Book TitleAryikaratna Gyanmati Abhivandan Granth
Original Sutra AuthorN/A
AuthorRavindra Jain
PublisherDigambar Jain Trilok Shodh Sansthan
Publication Year1992
Total Pages822
LanguageHindi
ClassificationSmruti_Granth
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy