SearchBrowseAboutContactDonate
Page Preview
Page 542
Loading...
Download File
Download File
Page Text
________________ सुवर्णभूमि में कालकाचार्य १३७ पव्वयणं च नरिंदे, पुणरागमऽडोलिखेलणं चेडा। जवपत्थणं खरस्सा, उवस्सो फरुससालाए ॥ ११५६ ॥ यवो नाम राजा। तस्य दीर्घपृष्ठः सचिवः। गर्दभश्च पुत्रः। दुहिता अडोलिका। सा च गर्दभेण तीव्ररागाध्युपपन्नेन 'अगडे' भूमिगृहे विषयसेवार्थ क्षिप्ता ॥ ११५५॥ तच्च ज्ञात्वा वैराग्योत्तरङ्गितमनसो नरेन्द्रस्य प्रव्रजनम्। पुत्रस्नेहाच्च तस्योजयिन्यां पुनः पुनरागमनम्। अन्यदा च चेटरूपाणामडोलिकया क्रीडनं खरस्य च यवप्रार्थनम्। ततश्वोपाश्रयः परुष:-कुम्भकारस्तस्य शालायामित्यक्षरार्थः ॥ ११५६ ॥ भावार्थः पुनरयम्-१०४ उज्जेणी नगरी। तत्थ अनिलसुत्रो जवो नाम राया। तस्स पुत्तो गद्दभो नाम जुवराया। तस्स धूया गद्दभस्स जुवरन्नो भइणी अडोलिया णाम, सा य अतीवरूववती। तस्स य जुवरन्नो दीहपठो श्रमच्चो। ताहे सो जुवराया तं अडोलियं भगिणिं पासित्ता अझोववन्नो दुब्बलीभवति। अमच्चेण पुच्छिश्रो। निबंधे सिहं। अमच्चेण भन्नति-सागारियं भविस्सति तो एसा भूमिघरे छुन्भति, तत्थ भुंजाहि ताए समं भोए, लोगो जाणिस्सति 'सा कहिं पि विनहा। ‘एवं होउत्ति कयं। अन्नया सो राया तं कज्ज नाउं निव्वेदेण पव्वतिरो। गद्दभो राया जातो। सो य जवो नेच्छति पढिउं, पुत्तनेहेण य पुणो पुणो उज्जेणिं एति । अन्नया सो उज्जेणीए अदूरसामंते जवखेत्तं, तस्स समीवे वीसमति। तं च जवखेचं एगो खेत्तपालश्रो रक्खति । इअो य एगो गद्दभो तं जवखेत्तं चरिउं इच्छति ताहे तेण खेत्तपालएण सो गद्दभो भन्नति श्राधावसी पधावसी ममं वा वि निरिक्खसी। लक्खिनो ते मया भावो, जवं पत्थेसि गद्दभा! ॥११५७ ॥ अयं भाष्यान्तर्गतः श्लोकः कथानकसमात्यनन्तरं व्याख्यास्यते, एवमुत्तरावपि श्लोको। तेण साहुणा सो सिलोगो गहिरो। तत्थ य चेडरूवाणि रमंति अडोलियाए, उंदोइयाए त्ति भणियं होइ। सा य तेर्सि रमंताणं अडोलिया नहा बिले पडिया। पच्छा ताणि चेडरूवाणि इत्रो इरो य मग्गंति तं अडोलियं, न पासंति। पच्छा एगेण चेडरूवेण तं बिलं पासित्ता णायं-जा एत्थ न दीसति सा नूणं एयम्मि बिलम्मि पडिया। ताहे तेणं भन्नति इअो गया इअो गया, मग्गिज्जंती न दीसति। अहमेयं वियाणामि, अगडे छूढा अडोलिया ।। ११५८ ।। सो विणणं सिलोगो पढियो। पच्छा तेण साहुणा उज्जेणिं पविसित्ता कुंभकारसालाए उवस्सो गहिरो। सो य दीहपहो अमच्चो तेणं जवसाहुणा रायत्ते विराहियो। ताहे अमच्चो चिंतेति-'कहं एयस्स वेरं निज्जाएमि?' ति काउं गद्दभरायं भणति-एस परीसहपरातियो अागो रज्जं पेल्लेउकामो, जति न पत्तियसि पेच्छह से उवस्सए श्राउहाणि। तेण य श्रमच्चेण पुव्वं चेव ताणि अाउहाणि तम्मि उवस्सए नूमियाणि पत्तियावण निमित्तं। रन्ना दिहाणि। पत्तिज्जियो। तीए अकुंभकारसालाए उंदुरो दुकिउं दुकिउं १०४. यहाँ से आगे टीकान्तर्गत प्राकृत-कथानक बृहत्कल्पचूर्णि के पाठ से उद्धृत है, कुछ गौण फर्क है। इस लिए यहाँ चूर्णि का पाठ अवतरित नहीं किया है। १०५. जासि एसि पुणो चेव, पासेसू टिरिटिल्लसि। लक्खितो ते मया भावो जवं पत्येसि गद्दमा ॥ इति रूपा गाथा बृहत्कल्पचूपौं। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.012060
Book TitleVijay Vvallabhsuri Smarak Granth
Original Sutra AuthorN/A
AuthorMahavir Jain Vidyalaya Mumbai
PublisherMahavir Jain Vidyalay
Publication Year1956
Total Pages756
LanguageHindi, Gujarati, English
ClassificationSmruti_Granth & Articles
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy