SearchBrowseAboutContactDonate
Page Preview
Page 444
Loading...
Download File
Download File
Page Text
________________ નન્દીસૂત્રકે વૃત્તિકાર તથા પિનકાર (६) सुखबोधा सामाचारी प्रशस्ति इच्चेसा गिहत्थसाहुसत्थाणुद्वाणविहिपदरिसणपरा सिरिसीलभद्दसूरि-धणे सरसू ( रिसिस्स सिरिचंदरिसमुद्धरिया सुबोहा सामायारी सम्मत्ता । इति बहुविधप्रतिष्ठा कल्पान् संवीक्ष्य समुद्धृतेयं श्री श्री चन्द्रसूरिणा ॥ समुच्चयप्रन्थाग्रम् १३८६ ॥ - [ce कमलवने पाताले क्षीरोदे संस्थिता यदि स्वर्गे । भगवति ! कुरु सान्निध्यं बिम्बे श्रीश्रमणसङ्घ च ॥ १ ॥ ॥ इति श्रीसुखबोधा सामाचारी समाप्ता ॥ सं. १३०० माघ शुदि १० गुरौ श्रीचन्द्रगच्छे मण्डनीयशुद्धाङ्कसूरिभिर्लिखापिता । (७) निरयावलिकादिपञ्चोपाङ्गसूत्रवृत्ति । रचना सं. १२२८ । प्रशस्ति इति श्रीश्रीचन्द्रस्वरिविरचितं निरयावलिकाश्रुतस्कन्धविवरणं समाप्तमिति । निरयावलिकादिपञ्चोपाङ्गसूत्रवृत्तिग्रन्थाप्रम् ६३७ ॥ वसु-लोचन-रविवर्षे १२२८ श्रीमच्छ्री चन्द्रसूरिभिर्द्वधा । आभडवसाकवसतौ निरयावलशास्त्रवृत्तिरियम् ॥१॥ (८) पिण्डविशुद्धिप्रकरणवृत्ति । रचना संवत् १९७८ । प्रशस्ति समाप्तेयं श्रीश्रीचंद्रसूरिविरचिता सूक्ष्मपदार्थनिष्कनिष्कषण पट्ट कसन्निभप्रतिमजिनवल्लभाभिधानाssचार्यदृब्धपिण्डविशुद्धिशास्त्रस्य वृत्तिः ॥ यच जिनवल्लभो दृढमतिः पिण्डैषणागोचरं, प्रज्ञावर्जित मानवोपकृतये प्राज्यार्थमल्पाक्षरम् | शास्त्रं पिण्डविशुद्धिसंज्ञितमिदं श्रीचन्द्रसूरिः स्फुटां, तद्वृत्तिं सुगमां चकार तनुधीः श्रीदेवतानुग्रहात् ॥ १ ॥ ब-मुनि-रुदैर्युक्ते विक्रमवर्षे ११७८ खौ समाप्येषा । कृष्णैकादश्यां कार्तिकस्य योगे प्रशस्ते च ॥२॥ अस्यां चतुःसहस्राणि शतानां च चतुष्टयम् । प्रत्यक्षरप्रमाणेन श्लोकमानं विनिश्चितम् ||३|| ग्रं० ४४०० ॥ Jain Education International ऊपर श्री श्रीचन्द्रसूरिकी जिन आठ कृतियों के नाम उनकी प्रशस्तियों के साथ उल्लिखित किये हैं, उनको देखने से यह स्पष्ट होता है कि - प्रारम्भकी छः रचनायें चन्द्रकुलीन आचार्य श्री धनेश्वर के शिष्य श्री श्री चन्द्रसूरिकी ही हैं। सातवीं निरयावल्यादिपंचोपांगव्याख्या भी अनुमान इन्हींकी रचना मानी जाती है। आठवीं पिण्डविशुद्धिप्रकरणवृत्तिकी रचना इन्हीं आचार्यकी है या नहीं, यह कहना जरा कठिन है । क्यों कि इस रचनायें वृत्तिकारने " श्रीदेवतानुग्रहात् " ऐसा उल्लेख किया है, जो दूसरी कोई कृतिमें नहीं पाया जाता है । यद्यपि रचनाकाल ऐसा है, जो अपनेको इन्हीं आचार्यकी १२ For Private & Personal Use Only www.jainelibrary.org
SR No.012058
Book TitleGyananjali Punyavijayji Abhivadan Granth
Original Sutra AuthorN/A
AuthorRamnikvijay Gani
PublisherSagar Gaccha Jain Upashray Vadodara
Publication Year1969
Total Pages610
LanguageGujarati, Hindi, English
ClassificationSmruti_Granth & Articles
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy