________________
आगमप्रभाकर पूज्य मुनि श्री पुण्यविजयजी महाराजनां
ग्रन्थो अने संपादनो
g
[तेओश्रीना ग्रन्थस्थ करवा लायक सर्व लेखो आ 'ज्ञानांजलि' ग्रन्थना ' स्वाध्याय-संशोधन' विभागमा छपाया होई तेमना ग्रन्थो अने. ग्रन्थाकारे प्रगट थयेलां संपादनोनी यादी अहीं आपी छ.] . ग्रन्थ अथवा संपादन
प्रकाशन-वर्ष मुनिरामचन्द्रकृतं कौमुदीमित्रानंदनाटकम्
१९१७ मुनिरामभद्रकृतं प्रबुद्धरौहिणेयनाटकम्
१६१८ श्रीमन्मेघप्रभाचार्यविरचितं धर्माभ्युदयम् ( छायानाटकम् )
१६१८ * गुरुतत्त्वविनिश्चय
१९२५ उपाध्यायश्रीयशोविजयकृता ऐन्द्रस्तुतिचतुर्विंशतिका
१६२८ * वाचकसंघदासगणिविरचिता वसुदेव-हिण्डि
१६३०-३१ * कर्मग्रन्थ ( भाग १-६)
१९३४-१६४० * बृहत्कल्पसूत्रम्-नियुक्तिभाष्यवृत्तियुतम् ( भाग १-६) १९३३-३८ तथा १९४२ भारतीय जैनश्रमणसंस्कृति अने लेखनकला
१६३५ पूज्यश्रीजिनभद्रगणिक्षमाश्रमणविरचितं जीतकल्पसूत्रम्
१९३८ कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं सकलार्हत्स्तोत्रम् श्रीकनककुशलगणिविहितया वृत्त्या समलङ्कृतम्
१६४२ श्रीदेवभद्रगणिकृत कथारत्नकोश
१६४४ श्रीउदयप्रभसूरिकृतं धर्माभ्युदयमहाकाव्यम्
१६४६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org