SearchBrowseAboutContactDonate
Page Preview
Page 525
Loading...
Download File
Download File
Page Text
________________ [४४६) આ. વિ.નંદનસૂરિ સ્મારક विद्वद्वन्दवरिष्ठमूर्तिरनघः सारल्यपाथोनिधिः, श्रीमन्नन्दनसूरिराट् स जयतात् सच्चक्रचूडामणिः ॥ ६ ॥ सौम्यः शान्तगुणाकरो मतिमतामाखण्डलः सारवित् , संसारामयघोरजालजटिलं दुःख पिनष्टि स्थिरम् । सिक्त्वा वागमृतं जनेषु सततं योऽसौ दयालुर्मुदा, श्रीमन्नन्दनसूरिराट् स जयतात् सच्चक्रचूडामणिः ॥ ७ ॥ . ज्योतिःशास्त्रविशारदोऽतिनिपुणो योगक्रियाभासुरः, सन्मार्गाश्रयतां नयत्यनुपलं लोकानशोकान् सदा । यद्धास्यं तनुते मुदं बहुतरं सत्त्वप्रकर्षाद्भवं, श्रीमन्नन्दनसरिराट् स जयतात् सच्चक्रचूडामणिः ॥८॥ कविना भालचन्द्रेण, दयाशंकरसूनुना । कृतं श्लोकाष्टकं रम्यं, स्तंभतीर्थाधिवासिना ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.012053
Book TitleVijaynandansuri Smarak Granth
Original Sutra AuthorN/A
AuthorRatilal D Desai
PublisherVisha Nima Jain Sangh Godhra
Publication Year1977
Total Pages536
LanguageGujarati, Hindi
ClassificationSmruti_Granth & Articles
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy