SearchBrowseAboutContactDonate
Page Preview
Page 510
Loading...
Download File
Download File
Page Text
________________ પરિશિષ્ટ : આ. માની હયાતીની કેટલીક સામગ્રી [४३१] [५] आचेलक्यतत्त्व-ययन मतिम भगत प्रौढप्रभावसुभगा सुविशुद्धवणो पूर्णाभिलाषविवुधेशनिषेवनीया । वाणी कवेग्वि मुद वितनोतु पुण्या, श्रीस्तम्भनाधिपतिपादनखावली वः ।। १ ।। बुधजनरुचिरम्य' नन्दितानन्दवृन्द, शमितसकलताप बोधशुद्धिप्रकाशम् । वचनममृतसार श्रीतपागच्छपस्यानघमहम भिनौमि श्रीमतो नेमिसरेः ।। २ ॥ सिद्धान्ताश्च नया: कणादकपिलव्यासाक्षपादोद्भवा मायासौनवजैमिनीयसमया येनाखिला वेदिता: । तत्तन्नव्यमहार्थशास्त्ररचनासंप्राप्तसद्गौरव:, सोऽय श्रीगुरुने मिसरिभगवान भट्टारको न: श्रियै ॥ ३ ॥ (२यना : स. १८८४) जैनतर्कसंग्रह-अनु मतिम भगत श्रीमद्वीरजिनो जीयात, सल्लब्धिर्गौतमः प्रभुः । यद्वचःसुधया सिक्ता, विबुधा अमरा: सदा ॥ १ ॥ साम्राज्य' यस्य प्रौढप्रकटमहिमसज्ज्ञानकर्म प्रधान, स्याद्वादाध्यात्मरम्या मितिनय विशदा शुद्धभावा च वाणी। सोऽय प्रोद्दामधामा परमगुणनिधिः सर्वतन्त्रस्वतन्त्र:, . स्वप्ने वा जागरे वा शरणमनुदिन नेमिसरिर्ममास्तु ॥ २ ॥ (२यना : स. १८८3) [७] जैनसिद्धान्तमुक्तावली-थना प्रारमिट भगत-सा। भव्यसत्वतमोग्रन्थि-भेदको जिनपुङ्गवः। धर्मनाथः शिवं दद्यात् , केवलालोकभास्करः ॥ १ ॥ यद्धयेण समानभावकलितो मेरुस्तु दाढान्वितो, गाम्भीर्येण समोऽपि यस्य जलधिः क्षारेण संपूरित:। यद्वक्त्रानुविधानकार्यपि सदा चन्द्रः कलङ्की खलु, सोऽय' सर्वगुणाकरो विजयते श्रीवर्द्धमानो जिनः ॥२॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.012053
Book TitleVijaynandansuri Smarak Granth
Original Sutra AuthorN/A
AuthorRatilal D Desai
PublisherVisha Nima Jain Sangh Godhra
Publication Year1977
Total Pages536
LanguageGujarati, Hindi
ClassificationSmruti_Granth & Articles
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy