SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ क्षत्रचूडामणिसूक्तयः वादीसिंहसूरिकी संस्कृत गद्यपद्यमें समान गति थी। वे सुधावर्णी अप्रतिम सुधी थे। गद्यसंसारमें उनका गद्य चिन्तामणि प्रख्यात है । यहाँ उनके काव्यग्रन्थ क्षत्रचूड़ामणिके अमृत निस्पन्दबिन्दु परिवेष्ठित हैं विषयासक्तचित्तानां गुणः को वा न नश्यति । न वैदुष्यं न मानुष्यं नाभिजात्यं न सत्यवाक् ॥ परस्परविरोधेन त्रिवर्गो यदि सेव्यते । अनर्गलमतः सौख्यमपवर्गोऽप्यनुक्रमात् ॥ पुत्रमित्रकलत्रादौ सत्यामपि च संपदि । आत्मीयापायशङ्का हि शङ्कः प्राणभृतां हृदि । विपदः परिहाराय शोकः किं कल्पते नृणाम् । पावके नहि पातः स्यादातपक्लेशशान्तये ।। जीवितात्त पराधीनाज्जीवानां भरणं वरम् । मगेन्द्रस्य मगेन्द्रत्वं वितीर्ण केन कानने । कोऽहं कीदृग्गुणः कृत्यः किंप्राप्यः किंनिमित्तकः । इत्यूहः प्रत्यहं नो चेदस्थाने हि मतिर्भवेत् ॥ धार्मिकाणां शरण्यं हि धार्मिका एव नापरे । अहेर्नकुलवत्तेषां प्रकृत्यान्ये हि विद्विषः ।। गुरुद्रहो न हि क्वापि विश्वास्यो विश्वघातिनः । अविभ्यतां गुरुद्रोहादन्यद्रोहात्कुतो भयम् ।। यौवनं सत्त्वमैश्वर्यमेकैकं च विकारवत् । कुर्यादविकारोऽस्तु तैरपि । दारिद्रादपरं नास्ति जन्तूनामप्यरुन्तुदम् । अत्यक्तं मरणं प्राणैः प्राणिनां हि दरिद्रता ॥ गुणाधिक्यं च जीवानामाधेरेव हि कारणम् । नीचत्वं नाम किं नु स्यादस्ति चेद्गुणरागिता ॥ उपकारोऽपि नीचानामपकाराय कल्पते । पन्नगेन पयः पीतं विषस्यैव हि वर्धनम् ।। धर्मो नाम कृपामूलः सा तु जीवानुक म्पनम् । अशरण्यशरण्यत्वमतो धार्मिकलक्षणम् ॥ दैवतेनापि पूज्यन्ते धार्मिकाः किं पुनः परैः । अतो धर्मरताः सन्तुः शर्मणे स्पृहयालवः ।। -२७२ - Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.012048
Book TitleKailashchandra Shastri Abhinandan Granth
Original Sutra AuthorN/A
AuthorBabulal Jain
PublisherKailashchandra Shastri Abhinandan Granth Prakashan Samiti Rewa MP
Publication Year1980
Total Pages630
LanguageHindi, English, Sanskrit
ClassificationSmruti_Granth & Articles
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy