________________
वया
बंशीधरो जयतात् श्री अमृतलालो जैनः साहित्य-जैनदर्शनाचार्यः, लाडनूं
(शार्दूलविक्रीडितम्) झाँसीमण्डलवर्तिनी विजयते धन्या पुरी 'सोरई' यत्राजायत नव्यभव्यभवने राधा-मुकुन्दात्मजः । स्तुत्यानेकशरीरचिह्नविदितप्रज्ञाप्रकर्षोदयः श्रीवंशीधरनामलब्धगरिमा जातोऽभिनन्धोऽधुना ॥१॥
स्याद्वादात्तसमस्तशास्त्रविषयज्ञानो गणेशाययो नैकोपाधिविभूषितो गुरुसमप्राज्ञप्रसादादभूत् । आचार्यत्वमवाप्य यः प्रथमतो लेभे प्रतिष्ठा परा
मश्रान्तं श्रमतो न कोऽत्र सुमतिः प्राप्नोति शुम्भद्यशः ॥ २ ॥ पश्चाद् यः प्रविहाय शिक्षणगृहं व्यापारलग्नोऽपि सन् न्याय्यं मूल्यमुपैति नोनमधिकं कस्मादपि ग्राहकात् । तस्मात् सोऽपि परत्र याति न जनः क्रतुंपट कहिचिद्व्यापारेऽपि जनः स एव सफलो जायेत यो न्यायवान् ॥ ३॥
व्यापारार्थमुपस्थितोऽपि विपणौ ग्रन्थं न यो मुञ्चति .. प्राप्त ऋतरि सत्वरं वितनुते कार्य तदीयं ततः । निश्चिन्तं पुरतो निधाय मनसा तच्चिन्तने लीयते
तत्त्वं वेत्ति स एव यस्य हृदयं नित्यं निमग्नं श्रुते ॥ ४॥ लोकरलाध्यगणौघमण्डनयता याता यदा गहिनी स्वर्ग वित्स समस्तससतिभवां निःसारतां भावयन् । अन्तःशोकनिपीडितोऽपि नितरां व्यक्तं न चक्रे बहिः सत्यं ते विरलाः समस्तभुवने मञ्चन्ति धैर्य न ये ॥ ५॥
सत्तर्किनिपीडिताखिलजगच्छास्त्रार्थिधूकोच्चयोनानालेखविलेखनोत्थयशसा शुक्लीकृताशाम्बरः । वक्ता श्रेष्ठतमश्च चर्चचतुरो ग्रन्थप्रणेता महाञ्
श्रीवंशीधरपण्डितो विजयते - विश्वम्भराविश्रुतः ॥ ६॥ वर्षीयानपि यो युवेव नितरामुत्साहसम्पन्नधी कार्याकार्यविवेकसूर्यमहिमप्रध्वस्तचिन्तानिशः । लक्ष्मीः साऽथ सरस्वती भगवती यं नोज्झतः कहिंचित सोऽयं विज्ञसमाजमस्तकमणिवंशीधरो भाग्यभाक् ॥ ७ ॥
(पथ्यार्या) आचार्यो व्याकरणे तीर्थं न्याये तथा च साहित्ये।। यः शास्त्री स विपश्चित-प्रवरो वंशीधरो जयतात् ॥ ८॥
१. ज्ञः स०-इति पाठोऽपरः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org