________________
गुर्वायत्ता यस्मात् शास्त्रारम्भा भवति सर्वेऽपि। तस्माग्दुर्वाराधनपरेण तथा वध्याश्चौरपारिकादयः अवध्या वा, तत्कर्मानुमति-प्रसंगात् हितकांक्षिणा भाव्यं॥ अ.रा. को. ३/९३४ स: शिष्य एव सुशिष्यः इत्येवंभूतांवाचं स्वानुष्ठान परायणः साधुः पर व्यापारनिरपेक्षो न निसृजेत्। यो गुरुकुलवासे सदा वसति एवं गुर्वाज्ञानुसारेणैव स्वाचरणमाचरति। तथाहि सिंह व्याघ्र मार्जारादीन् परसत्व व्यापादन परायणान् दृष्टवा
गुर्वाज्ञाभङ्गे धर्माचार्यादेशविराधने सर्वे समस्ताः अनर्था अपाया माध्यस्थमवलम्बयेत् तथा चोक्तम् मैत्री प्रमोदकारुण्यमाध्यस्थादीनि भवन्ति यस्मात् कारणात् नित्यं गुर्वाज्ञापरिपालनीयम्। “णमो आयरियाणं" सत्वगुणाधिक क्लिशमानविनयेषु। इति। एवमन्योऽपि वाक्संयमो द्रष्टव्यः पदं वक्तारस्य भावाचार्याणां
णा
नमस्कारस्य नमस्कारस्य
तद्यथा अमीगवादयो वाह्या न वाह्या, तथा अमीवृक्षादयश्छेद्यमान छेद्या
फलस्य प्राप्तिर्भावाचार्यदर्शितमार्गेणानुसारेणवर्तनद्वारेणैव भविष्यति।
वेत्त्यादिकं वचो न वाच्यं साधुनेति। अतः वयं सर्वेऽपि भावाचार्यस्य स्वरूपं विज्ञाय तत्दर्शितमार्गे अभि. राजेन्द्रकोष भा. १ पृ. ५२३ विहरिष्याम इति शुभ भावना।
यथा मोक्षमार्गाभिवृद्धिर्भवति तथा ब्रूयादित्यर्थः इत्यलं विस्तरेण।
अ. राजेन्द्रकोष भा. १ पृ. ५२४ अइहिसंविभाग
"अपमाय"
अणण परमंनाणी णो पमाएकयाइ वि। "अतिथिसंविभागः"
आयगुत्ते सयाधीरे जायमायाए जावए॥ नामशब्द पूर्ववत् न्यायागतानामिति न्यायोद्विज क्षत्रियविट
न विद्यते अन्यः परमः प्रधानोऽस्मादित्यनन्य परमः संयमः तं शूद्राणांस्ववृत्यनुष्ठानं स्ववृत्तिश्च प्रसिद्धैव प्रायो लोकव्यवहार्या तेन ताद्दशा
ज्ञानी परमार्थ वित् नो प्रमादयेत्, तस्य प्रमादं न कुर्यात्कदाचिदपि। न्यायेनागतानां प्राप्तानामनेनान्यायेनागतानां प्रतिषेधमाह।
यथाचाप्रमादवता भवति तथा दर्शयितुमाह इन्द्रिय नोइन्द्रियात्मना गुप्त कल्पनीयानामित्युद्गमादिदोषवर्जितानामनेनाकल्पनीयानां निषेध-माह।
आत्मगुप्तः। सदा सर्वकालम् यात्रा संयमयात्रा तस्यां मात्रा यात्रामात्रा। अन्नपानादीनां द्रव्याणामादिग्रहणाद्वस्पात्रौषधभेषजादिपरिग्रहः अनेनापि
मात्रा च अव्वाहारोण सहे इत्यादि आत्मानं यापयेद् यथा विषयानुदीरणेन हिरण्यादि व्यवच्छेदमाह। देशकालश्रद्धा सत्कारक्रमयुक्तं तत्र नाना व्रीहि
दीर्घकालं संयमाधारदेहप्रतिपालनं भवति तथा कुर्यात्। पृ. ५९८ कोद्रवकङगुगोधूमादि निष्पत्तिभागदेश: सुभिक्षदुर्भिक्षादिः कालः
प्रमादवतः साधकस्य विद्या फलदा न भवति, ग्रहसंक्रमादिकममर्थ विशुद्धचित्तपरिणामः श्रद्धा, अभ्युत्थानासनदानवन्दनानुव्रजनादिः सत्कारः
च संपादयति तथा शीतल विहारिणो जिनदीक्षाऽपि केवलं सुगति संपत्तये पाकस्य पेयादि परिपाट्या, प्रदानं क्रमः एभिर्देशादिभिः युक्तं समन्वितमनेनापिविपक्षव्यवच्छेदमाह। परया प्रधानया भक्त्योत्पन्नेन
न भवति, किन्तु दुर्गति - दीर्घभव भ्रमणापायच विदधाति, आर्यमङ्गोरिव फलप्राप्तौ भक्तिकृतमतिशयमाह। आत्मानुग्रह बुद्ध्येति न पुनर्यत्यनुग्रह
सीयल विहारिओ खलु भगवंतासायणा निओएण। बुद्ध्येति तथा ह्यात्मपरानुग्रहपरा एव यतयः संयता मूलगुणोत्तर
तत्तो भवो सुदीहो, किलेस बहुलोज ओ भणियं॥ गुणसंपन्नाः साधवः तेभ्यो दानमिति।
तित्थयर पवयण सुअं आयरियं गणहरं महिड्ढियं। अभि. राजेन्द्र को. भा. १ पृ. ३३
आसायंतो बहुसो अणंत संसारिओ भणिओ॥
"तस्माद् साधुना अप्रमादिना भवितव्यमिति" "अन्तराय"
अ. राजेन्द्रकोष भा. १ पृ. ५९९ तत्र यदुदयवशात् सतिविभवेसमागते च गुणवति पात्रदत्तमस्मै
"अविराधितसंयमः" महाफलमिति जाननपि दातुं नोत्सहते तद्दानान्तरायं, यथा यदुदयवशात् दानगुणेन प्रसिद्धादपि दानुगृह विद्यमानमपिदीयमानमर्थजातं
प्रवज्याकालादारभ्याऽभग्न चारित्रपरिणामे संज्वलन
कषायसामर्थ्यात् प्रमत्तगुणस्थानक सामर्थ्याद्वास्वल्पमायाऽऽदिदोष - याञ्चाकुशलोऽपि गुणवानपि याचको न लभते तल्लाभान्तरायं, तथा
सम्भवेऽपि अनाचरित चरणोपघाते। भगवती १ श. २ उ. तदुदयवशात् सत्यपि विशिष्टाहारादि संभवे असति च प्रत्याख्यान
अ. राजेन्द्रकोष भा. १ पृ. ८०९ परिणामे वैराग्ये वा प्रबल-कार्पण्यानोत्सहते भोक्तुं तद् भोगान्तरायमेवमुपभोगान्तरायमपिभावनीयम् तथा तयात् सत्यपि
"नाणस्स सारं" निरुजिशरीरे यौवनिकायामपि वर्तमानेऽल्पप्राणो भवति
एवं खु नाणिणोसारं जं न हिंसति कंचण। यद्बलवत्यपिशरीरे साध्येपि प्रयोजनेपि हीनसत्त्वतया प्रवर्तते
अहिंसा समयं चेव एतावंतं विजणिया॥ तद्वीर्यान्तरायमिति।
तदेवमहिंसा, प्रधान: समय आगमः संकेतोवाऽपदेशरूप:तदेवमभूतमहिंसा अ. राजेन्द्र को. भा. १ पृ. ९८
समयमेतावन्तमेवविज्ञाय, किमन्येन बहुना परिज्ञानेनैतावत्तैव परिज्ञानेन
मुमुक्षो विवक्षित - कार्यपरिसमाप्तेरतो न हिंस्यात्कञ्चनोति वाक्संयम:
अहिंसैषा मता मुख्या स्वर्गमोक्षप्रसाधनी। सर्वं जगद् दुःखात्मकमित्येवमपि न ब्रूयात्, सुखात्मकस्यापि सम्यग्दर्शनादिभावेन दर्शनात् तथा चोक्तम् = तणसंथारनिस्सणो वि
एतत् संरक्षणार्थच न्याय्यं सत्यादिपालनम्॥ मुणिवरो भट्टारागमय मोहो। जं पावइ मुत्ति सुहं कत्तो तं चक्कवट्टीवि।
अ. राजेन्द्रकोष भा. १ पृ.८७९
श्रीमद् जयंतसेनसूरि अभिनंदन अंथ/वाचना
३७
अधर्म हिंसा क्रोध है, आने मत दो पास । जयन्तसेन अडिग रहो, फैले दिव्य प्रकाश ॥
www.jainelibrary.org
Jain Education International
For Private & Personal Use Only