SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ आचार्यत्वयोग्यताया अभावादप्रधानाऽऽचार्यः॥ पञ्चाशक: ६ वि. कुमत्यादिनिवारकत्वेन परमहितकर्तृत्वात् मोक्षप्राप्तिहेतु"भावायरियस्य व्याख्या" ज्ञानादिरत्नत्रयलंभकत्वेनमोक्षदायक इति। लोउत्तरिओ - जो पंचविधंणाणादियं आयारं आयरति, प्रभासति स एव भव्वसत्ताणं चक्खुभूए वियाहिए। य अण्णेसिं आयरियाणं आचरितव्यानि दर्शयति। तेण ते भावयरिया। दंसेइ जो जिणुदिट्ठि अणुट्ठाणं जह ट्ठि॥ पञ्चविधस्याचारस्य स्वयमाचरणतः परेषांच प्रभाषणतः तथा स एवाचार्यों भव्यसत्त्वानां मोक्षगमनयोग्य-जंतूनांचक्षुर्भूतो विनेयानां वस्तु प्रत्यूप्रेक्षणादि क्रियाविधेर्दर्शनतो ये परात्मनो मोक्षार्थं नयनतुल्यो व्याहृतः कथितो जिनादिभिः। सःको यो देशितारस्ते भावाचारोपयुक्तत्वाद्भावाचार्य्यामा इति। अथवा जिनोद्दिष्टमाप्तोक्तमनुष्ठानं मोक्षपथप्रापकरलत्रयाराधनमित्यर्थः यथा स्वयंयस्मादाचरन्ति सदनुष्ठानम्, आचरयन्तिचान्यैः। अथवा स्थितमवितथं दर्शयति कुमतिनिराकरणेन प्रकटीकरोतीति। आचर्य्यन्तेमर्यादया अभिगम्यन्ते यतो मुमुक्षुभिरिति यदुक्तमेतत्तात्पर्य- "भावायरियस्य लक्षणानि = (गुणानि)" मित्यर्थः तेनाऽऽचार्याः। किंचि आयरियं आयारि कुसलं एवं संजम पवयण संगह "भावयरिया तित्थयरसमा" उवग्गह कप्पववहार पन्नत्तिदिठ्ठिवायससमयपरसमयकुसलं ओयंसिं तेयंसिं तित्थयरसमोसूरी संमं जो जिणमयं पयासेई। वच्चंसिं जसंसिं दुद्धरिसं अलहुगचित्तं जितक्कोहं पयारं जितिंदियं सः सूरिस्तीर्थंकरतुल्यसमः सर्वाचार्यत्गुणयुक्ततया जीवितासं समरणभयविप्पमुक्कं जियपरिस्सहं पुक्खर पत्तमिव णिरुव सुधर्मादिवत्तीर्थकंरकल्पोविज्ञेयः। न च वाच्यं चतुस्त्रिंशदतिशयादिगुण लेवं, वायुमिव, अप्पडिबद्धं पव्वयमिव, णिप्पकंपं, सागरमिव, विराजमानस्यतीर्थंकरस्योपमा सूरेस्तद्विकलस्यानुचिता। यथा तीर्थकरोऽर्थं अक्खोभ, कुम्मोइव गुतिंदियं, जव्वकणगमिव जायतेयं, चन्दमिव सोम्म, भाषते एवमाचार्योऽप्यर्थमेव भाषते तथा। यथा तीर्थंकर सूरमिव दित्ततेयं, सलिलमिव सव्व जगणिव्वुइकरं, गगणमिव उत्पत्रकेवलज्ञानोऽभिक्षार्थं न हिंडते एवमाचार्योऽपि भिक्षार्थं न हिंडते। अपरिमितणाणं एवमाइगुणा आवश्यक चूर्णी। एवं यः सम्यग् यथास्थितं जिनमत-जगत्प्रभुदर्शनं नयसप्तकात्मकं भव्यानां "गणि (आचार्य) संपया" । दर्शयति। इत्याद्यनेकप्रकारैस्तीर्थंकरानुकारित्वस्य सर्वातिशयत्वस्य दामा यस्याचार्यस्य साधूनां समुदायाऽस्ति स आचार्यः तस्याचार्यस्य परमोपकारित्वादेश्च ख्यापनार्थं तस्य न्याय्यतरत्वात्। किंच श्रीमहानिशीथे सम्पत् समृद्धिभावरूपा सा गणिसम्पद् शास्त्रो स्थानांगसूत्रेऽष्टम पंचमाध्ययनेऽपि भावाचार्यस्य तीर्थंकर साम्यमुक्तं - ठाणायामष्टप्रकारेण वर्णितम् तस्य विवरणम्। (अ. राजेन्द्रकोषस्य तृतीय गोयमा! चउव्विहा आयरिया भवंति, तं जहा - १ नामायरिया, भागे ८२६ पृष्ठे अस्ति।) २ ठवणायरिया ३ दव्वायरिया ४ भावायरिया तत्थणं जे ते भावायरियादी गणिसंपया अट्ठविहापणत्ता - तं जहा आयारसंपया', ते तित्थयरसमा चेव दट्ठव्वा तेसिं संतियाणं णाइक्कमेज्जा, से भयवं सुयसंपया, सरीरसंपया, वयणसंपया, वायणासंपया', मइसंपया', कमरे णं ते भावायरिया भन्नति गोयमा! जे अज्जपव्वइए वि आगमविहीए योगसंपया, संगह परिणा अट्ठमा। एवं पए पए आणाणुसंवरंति ते भावायरिया। अशा गण: समुदायो भूयानतिशयवान् वा गणानां साधूनां यस्यास्ति स जे समं समुवसियसुगुरु हिंतो संपत्तं अंगोवंगाई सुत्तत्थेसु गणी आचार्यस्तस्य सम्पद् समृद्धि भावरूपी गणीसम्पत्. तत्राचरण परिच्छियच्छेय गंथा ससमय परसमयणिच्छया माचारोऽनुष्ठानं स एवं संपद्दिभूतितस्य वा सम्पत् सम्पत्ति: परोवयारकरणिक्कभल्लिच्छया। जणजोगविहीए अणुओगं करिति ते प्राप्तिराचारसम्पत्। सा च चतुः -संयमधुवयुक्तताचरणे नित्य गाहावइकरंडसमा। समाध्युपयुक्ततेत्यर्थः। असम्पग्रह आत्मनो जे गणहरा चउदसपुव्विणो वाघडाओ घडसयं, पडाओ पडसयं, जात्याधुत्सेकरूपग्राहवर्जनमितिभावः । अनियतवृत्तिनियतविहार इच्वाइंविहाई सययंमणिया ते रायकरंडसमा। गाहावइकरंडसमाणे इत्यर्थः । वृद्धशीलता वपुर्मनसोर्निर्विकारतेति यावत् । एवं श्रुत संपत् रायकरंडसमाणे दो वि आयरिए तित्थपरसमाणे। अंगचूलिकायां साऽपि चतुर्द्धा तद्यथा = बहुश्रुतता युगप्रधानागमतेत्यर्थः । परिचित विहिणा जो उ चोएइ सुत्थं अत्यं च गाहइ। सूत्रता। विचित्रसूत्रता स्वसमयपरसमयादिभेदात् । सो धनो सो अपुणो अ सबन्धुमुक्खदायगो॥ घोषविशुद्धिकरत्वाच्चता च उद्दात्तादिविज्ञानादिति । शरीर सम्पत् यः आचार्य: आगमोक्तप्रकारेण शिष्यगणं कृत्यकरणादौ प्रेरयति, चतुर्द्धा आरोहपरिणाहयुक्तता उचितदैर्ध्यविस्तारता इत्यर्थः । तथासूत्रमाचारांगादि - श्रुतविधिनेत्यस्यात्रापि सम्बन्धनात् व्यवहार - अनवत्राप्यता अलज्जनीयाऽङ्गतेत्यर्थः। परिपूर्णेन्द्रियता। दशमोद्देशकाद्युक्तेन विधिना ग्राहयति पाठयति सूत्रापाठान्तरं तस्य नियुक्ति स्थिरसंहनताचेति । वचनसम्पच्चतुर्द्धा आदेयवचनता'। मधुरवचनता। - भाष्यचूर्णि - संग्रहणीवृत्ति टिप्पनकादिपरंपरोपलब्धमर्थं च विधिनेत्यस्या अनिश्रितवचनता। मध्यस्थवचनेत्यर्थः । वाचना संपच्चतुर्द्धा तद्यथा = त्राप्यभिसम्बंधनात् “सुत्तत्थो खलु पढमोबिओ" इत्यादिना श्रीभगवती विदित्वोद्देशनं विदित्वा समुद्देशनं परिणामिकादिकं शिष्यं सूत्र पञ्चविंशतितमशतक तृतीयोद्देशक नंदीसूत्रावश्यक नियुक्त्याधुक्तेन ज्ञात्वेत्यर्थःरापरिनिर्वाप्यवाचनापूर्वदत्तालापकानधिगमय्य शिष्यं - पुनः विधिनैव ग्राहयति बोधयति अथवा सूत्रमर्थं च विधिना गाहते निरंतरं सूत्रदानमित्यर्थः। अर्थनिर्यापणा अर्थस्यपूर्वापरसाङ्गत्येन स्वयमभ्यस्यतीत्यर्थः। स आचार्योधन्यः पुण्यवान् पवित्रात्मैव बंधुरिवबन्धुः गमनिकेत्यर्थः। । मतिसंपच्चतुर्की अवहाऽपायधारणा - भेदादिति। श्रीमद् जयंतसेनसूरि अभिनंदन ग्रंथावाचना क्रोध परस्पर में करे, प्रीति भक्ति का नाश । जयन्तसेन छोड़े यदि, सगुण देत प्रकाश ॥ www.jainelibrary.org Jain Education Interational For Private & Personal Use Only
SR No.012046
Book TitleJayantsensuri Abhinandan Granth
Original Sutra AuthorN/A
AuthorSurendra Lodha
PublisherJayantsensuri Abhinandan Granth Prakashan Samiti
Publication Year1991
Total Pages344
LanguageHindi, English
ClassificationSmruti_Granth & Articles
File Size88 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy