________________
Jain Education
रत्नचन्द अग्रवाल : देबारी के राजराजेश्वर मंदिर की अप्रकाशित प्रशस्ति : ६६१ शाश्वत सुधांशुरिव नेत्रगाभिरामः कामो य मौक्तिकेसु सर्वजनः पार्थव्याम् । आश्चर्यं मग्रहृदयः स्वयमत्र चित्र विन्यस्त मूर्तिरिव यस्य ददर्श मूर्तिम् ॥ ४८ शौदार्य विवेक-धैर्य गुरुता गाम्भीयं विधादिभिः । प्रौढ भूरिगुगोलंकृत तनताराधिराजच्छविः । स्वच्छान्तः करणः स्वधर्मनिरतः सत्यप्रतिज्ञोसतां । शास्ता सत्पुरुष प्रियोवति पति श्रीराजसिंहोऽभवत् । ४१
गायन्ति यस्य नरितानि मनोहराणि नाम नराश्य मुदितः क्षितिमण्डलोऽस्मिन् । स्मृत्वा सुचार्थ मनसो अपरीत नेत्रा रोमान्च चिह्नित समग्र शरीरभागा ॥ ५०
एवं गुणो भूषित यो बभूव प्रतापसिंहात्मज राजसिंहः ।
दिवि क्षितौ दिक्षु रसातलोपि गायन्ति गौराणि यशांसि यस्य ।। ५१
मधुमथनमिवेन्दिरानुरूपं तमनुससार नरेश राजसिंहम् । प्रणय परवशा स्वपट्टराज्ञी सपदि गुलाबकुमारिका रसज्ञा ।। ५२ पतिव्रता प्राणसमापि यस्य प्रियंवदा शंतिपरारसज्ञा । चन्द्रप्रभेवाऽनुससाह् तन्वी फतेहकुमारी' नृप राजसिंहम् ॥ ५३ अजनृपतिमिवेन्दुमत्य वाप्राव्यतिलकं भुवि राजसिंहदेवम् । परिणयन् विधौ स्ववंश जाता सपदि गुलाब कुमारिकापरापि ।। ५४ रतलामपुरी" वपूर्नवोढा रतिरागेण च रुक्मणी कृष्णम् । राजराजसिंह दमयन्तीव नलं नराधिराजम् ।। ५५ श्री हरेश्चरण पंकजार्चन, ध्यान कीर्तन विधूत कल्मषा । सत्कथा श्रवण केलमानसा, राजसिंह जननी विराजते ।। ५६
समवा
ईज हरि गुरु पूजा सक्त चित्ता नितान्तं गुणगण परिपूर्ण पुण्यशीला या श्रीः ।
जगति विदित झाला शुद्ध वंश प्रसूता बखतकुंवरि नाम्नी राजसिंहस्य माता ।। ५७ हिमशिखर नितम्बः प्रस्रवज्जह्नकन्या जलविमल विशुद्धाचार-पुण्यैरुदारा । सकलभुवन विश्व व्याप्त सत्कीर्तिपूरा बख्त कुंवरि नाम्नी राजते राजमाता ॥ ५८ सा राजसिंह जननी नगरप्रवेश द्वारे सुशीतमधुरामल पुण्य नीराम् । बाप चकार पथिपान्यजनाभिरामा श्री राजसिंहपतेव हू पुण्यहेतोः ॥ ५९ प्रासादमप्यत्र जनाभिरामम् शिवस्य विश्रन्ति निमित्त शालम् । श्रीराजसिंहस्य नृपस्य माता चक्रे स्वसूनो बहुपुण्यहेतोः ॥ ६० श्री राजराजेश्वरपूजनार्थम् चकार पुण्यामिह पुष्पवाटीम् । यदीय पुण्यश्च फलैः सुपूजितो मनीषितं यच्छति पूजकेभ्यः ।। ६१ संवन्नन्दपराष्ट भूपरिमिते (१८१९) दे वाणनागर्तुभूत (१६८५) शाके मासे च माधवे मलतरेपक्षेऽष्टमी जीवयो ।*
१. सम्भवतः इसी की ओर ओझा जी ने (उपर्युक्त, भाग २, पृ० ६४७) संकेत किया है
२ रतलाम, मध्यप्रदेश.
३. अर्थात् 'वैशाख' मास.
४. जीव बृहस्पतिवार
For Prival Use Only
orary.org