________________
विभिन्न लेखक : संस्मरण और श्रद्धांजलियाँ : १२७
帮带深渊带带漆器茶茶器就落落落聚落著蒙
उत्तमहीरयस्स जम्मणाणं रायट्ठाणजणवयम्मि टाडगढसमीवे डांसरिया नाम एगो गामो आसि. तत्थ वि० सं० १९४३ माहमासे, सुक्कपक्खे सुहे दिवहे, वसन्तपंचमीए तिहीए बंभमुहुत्ते एक्काए माआए कुच्छीए एगो पुत्तो जाओ. तम्मि काले णवजायसिसुणो सुहलक्खणं वंजणं च दठूण सव्वे इत्थीओ पुरिसा य हरिसेण पुलकिअतणवो हवीअ. तेहिं विण्णायं-अयं बालो, उम्मुक्कबालभावे अम्हाणं कुलकेऊ कुलपईवो कुलमलिभूओ कुलजसकरो होहिइ. गेण कारणेण अम्हे इयाणि कयत्था कयपुण्णा जाया आसि, एत्थन्तरे कइवया नेमित्तिया आगया तम्मि घरे, तेहिं नेमित्तिएहि विण्णायं-कइवया गहा उच्चयं गया चिट्ठन्ति, गणं नज्जइ अयं बालो जह सिग्धं समुज्जलणक्खत्तं पिव संसारे पयासिहिद, इमो य उच्चयं पयंपि पाविहिइ. धणेण कित्तीए सिरीए पच्चहं-वड्ढिहिइ अहव संजमेण तवसा सह अज्झत्थसिरीए सययं सोहं लहिहिइ. एत्तिअं वज्जरिऊण जं दिसं पाउब्भूआ तमेव दिसं पडिगया. वारसाहे वइक्कन्ते तस्स बालस्स अम्मापिऊहिं गुणसहस्सुबवेअं गुणणिप्फण्णं नामधेज्जं हजारीमल त्ति कयं. पुवभवुवज्जिअपुण्णपहावेण उत्तमबालो स निव्वाधाएण कप्पतरु व्व विज्जालए अज्झावगाओ विज्ज पढेन्तो रूवेण धम्मकलाहिं विज्जाए निम्मलगुणेहिं दहवासेच्च विक्खाओ जाओ. एगारहवासे पविढे समाणे मोहणिज्जकम्मखओवसमेण पुव्वसुहसक्कारो उबबुद्धो. हजारीमलस्स मणमि अपुव्वझवसाओ समुप्पन्नो परमत्थओ कस्सइ जीवस्स न माया, न पिया, न भाया, न भइणी, न भज्जा, न सुण्हा, न पुत्तो, न धूआ, न सत्तू मित्तं च अत्थि लोए. कज्जवसेण सव्वे जणा दीसन्ति. संसारे रागविमोहियमणाणं अदीहदंसीण जीवाण सुलहाओ आवयाओ. पुवकयकम्माणि च्च सुह-दुह-जणणम्मि समत्थाणि अत्थि. अण्णण न केणावि सुहं दुहं च दिज्जइ जीवस्स. पुव्वकम्मकयाओ दोसाउ सव्वाई दुक्खाई जीवा वेदयन्ति. अवराहेसु गुरणेसु व परो निमित्तमेत्तं होइ. अणिच्चं रूवं जीविअं जोव्वण' च विज्जुसमं चवलं, सव्वे वन्धवो सबन्धा, धिरत्थु इमस्स संसारवासस्स, जं मूढा पच्चक्खं अणिच्च जाणिऊण वि थिरं भणेन्ति, नाऊण वि जिणवयणपुणो महारंभ-परिग्गहेसु बट्टेन्ति. ता संसारनिवासहेउभूएण गरुयदुक्खमूलेण गिहिवासेण अलं. पायरियजयमलस्य संखित्तगुणपरिचनो एत्थन्तरे किर राजट्ठाणजणवयरयणभूओ, गुणरयणाण आगरो सव्वंगसुन्दराहिरामो, कुलहरं पिव खंतीए, वसुन्धराए मण्डण विव, आदेअभावस्स ठाण ब, कुसलकम्मस्स विवागसव्वस्सं व, सयलजणणअणाण आणन्दो पिव, धम्मनिरयाण पच्चाएसोव्व, परमधण्णयाए निलओ व, जेण तेअगुणेहि नवसरयरवी, सोमगुणेहि नवसरयससी, रूवगुणेहिं पुण्डरीअं विजिअं, महागुभावो, घोरतवस्सी विजितिन्दिओ, आयरियपवरो पुज्जपाओ सणामधण्णो सिरी सामी जयमलजी महाराओ अहेसि. गुरुप्पवरो समोसरियो महाजसस्स तस्स गणे एगो थेरो अणेगसीसपरियालपरिवुडो डांसरियागामे उवस्सयम्मि उग्गहं उग्गिहिअ संजमेण तवसा च अप्पाण भावेमाणे विहरइ. तेसि मुणिपुंगवाण दंसणळं विरत्तप्पा हजारीमल्लो वि निग्गन्थं पावयण च सोउं घराउ निक्खमई. उक्स्सयं पाविऊण सव्वेसि मुणिसत्तमाण दसण करिअ कमसो मुणिवरे सविहिणा वन्दइ नमसइ सक्कारेइ सम्मारणेइ, तप्पच्छा गुरुपामूले आगम्म पुणो तिहुतो आयाहिण पयाहिण काऊण गुरूण तिए उवविट्ठो पंजलिउडो विणएण वज्जरइ हजारीमल्लो-भन्ते ! अयं भवन्ताण पासे केवलिभासि धम्म सोउमिच्छामि, जइ न गिलाएति तत्थभवन्ता. तओ पच्छा गुरुमुहाओ उवएसं सोऊण महप्पणो हजारीमल्लस्स मणे वेरग्गो विगुणिओ जाओ. जं वेरग्गबीअं उवएसहाराए अंकुरिओ जाओ, तप्पभावेण महप्पा हजारीमल्लो विणयेण बोल्लेइ-भवन्तेहिं जं कहिअं तं सच्चं, असंदिद्धं अवितहं च अत्थि, नो इहरा. अहं णिअगेहिं अब्भणुण्णाए समाणे तुम्हाण तिए भगवई जिणदिक्खं धारिउमिच्छामि. गुरुणाहिअं-जहासुहं देवाणुपिया ! माइं पडिबन्धं काहि त्ति. निवेइऊण उट्ठाय उठेइ गुरुवरं नमिऊण महप्पा हजारीमल्लो जाए दिसाए समागओ तं चित्र
IDA/
EPALI
HINDulry.org
Jain Edecat
THIMITHummitTANAJUSTimeMAture,
ANDIHOTRUTTIMILAIMMISTI
...IHINI