________________
Jain Education International
·
बंधो क्रोध ! विधेति किचिदपरं स्वस्याधिवासास्पदं । भ्रातर् मान ! भवानापि प्रचलतुं त्वं देवि माये, व्रज ॥ हं हो लोभ सखे ! यथाभिलषितं गच्छ दुतं वश्यतां । नीतः शांतरसस्य संप्रति लसद्वाचा गुरूणामहं ॥ - सुभाषित
स्वर्गसुखानि परोक्षाणि, अत्यंतपरोक्षमेव प्रत्यक्षं प्रशमसुखं, न परवशं न च
मोक्षसुखं । व्ययप्राप्तं ॥
आ० उमास्वाति
जह गवि सक्कमणज्जो, अणज्जभासं विणा दु गाहेढुं । तह ववहारेण विणा, परमत्थुवदेसण मसक्कं ॥ - कुंदकुंदाचार्य
For Private & Personal Use Only
www.jainelibrary.org