________________
सीसं जहा सरीरस्स, जहा मूलं दुमस्स य । सव्वस्स साधुधम्मस्स, तहा झाणं विधीयते ॥
समणमुत्तं, 484
इतश्च स्वाध्यायादहरहर विश्रांतविहितात् । परिधांतोऽत्यंतं यदि भवति विश्राम्यतु तदा ॥ बहिर्जल्पं मुक्त्वा शमसलिलनिष्पंदशिशिरं । मुनिर्व्यानं धारागृहमिव सुखाय प्रविशतु ॥
कुमार कवि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org