________________
मा कोऽपि कोपिनस्तस्यास्मद गृहयः प्रप्त ग्रहे ।। ३७०-५ ।। अत्रांतरे विशिष्टास्ते प्राप्ताः प्राक् प्रहितानराः ।
ઈણિ અવસરિ તે વિષ્ટ પત્ત, તે વીનવાઈ સ્વામિ સુણિ વત્ત.
૨૭૩ नत्वा व्यजिज्ञपन्मौलिकरंचित करद्वयाः ।। ३७१-५ ।। તુમ્હ સરકાઉ અરિહંતુ રાઉ, આ તીઈ પાઠવિલે પસાઉ; प्रसीदतितरामद्य स्वामिन स भगवांस्त्वयि ।
તક તાકઈ આણિકંઇ કાજ, તુમિહ તિહાં ૫હતા જોઇલ
मा।.२७४ गोष्ठायां गुणानामाधारमेकं त्वामेव शंसति ।। ३७२-५॥ क्रोडीकृत्य कुमारे द्रनृपो हंसमिवोत्पलः ॥१७-६॥ તાત ઉદ્ઘગિ સો કવિ, પૂછઇ વાતડીય, कथं दिग्विजयं वत्स व्याधास्त्वभिति भूमुजा ॥१८-६॥ કિમ કિમ ફિરિઉ સંતરિ, કિંમતઇ જગ નડીય ?૨૭૧ यद्यादिशसि तत् कुर्वे स्थितिमत्र त्वदंतिके।
જઈ રાહવિ તઉ તારહઈ રહેસુ, વાઇર વાદ સવિહઉં નિર્વહેસુ.
૨૯૭ उच्छिनमी त्वारातीन् वर्धयामि च वैभवम् ॥ ५९-६।। विवेक विधुरी कृत्य दुष्टाश्व इव स्तदिनम् ।
મુકિત તણી હઉં ભાંજિસુ વાટ, વીર વિવેકુ વજડિસુ સાટ.
२७८ करिष्याम्यचिरान्मुक्तिदर्ग मार्गमसंचरम् ।। ६३-६॥ एक श्री वीरमूलत्वात् सौहृदस्योचितैरपि।
પ્રવચન નગરી પાડી ભેલ, વાધિયો મુનિવર માહિકુમેલ.
300
सापत्न्यं धारितं तेन पृथग्गच्छीय साधुभिः ।। ८९-६॥ व्ययमाना: कुपात्रेषु धनलक्षा यज्ञोऽर्थिनः। " કીર્તિ કાજિ વેવઇ રાયસહ સહસ, સ્થિત દેથી બોલાઈ
विरस.303 आपन धार्मिकायोक्ता आवि कुर्वन्ति नि:स्वताम् ॥ १०३-६॥ महामंत्रन नही वासास, शुद्रमंत्र पर माल्यास; परमेष्ठि महामन्त्रमृत्यरोचकिनश्विरम् । क्षुद्रमन्त्रान् पठन्त्यके.... उदृढां तरुर्जी कुलयां तृणीयन्त: सधर्मिणीम् ।
मुखसी छीजार २मछ. 30४ विटकोटिनिधृष्टायां रज्यन्ति पणयोषिति ॥ ११-६॥ इयं वीरकुले जाता स्वयं वीरव्रताश्रया।
સુરહ કુલ તે ઊપની, આપણી સૂરિ કન્ન; वर्षति वरं वीरमेव क्लीबेषु रोषिणी।।१६८-६।। सूरा विश २ नवि१२, मेडमिलते ५० (4)न. 3१२ प्रिये युवां किं नुं विधास्यध्वे यास्यामः समरे वयम् ।। ४५०-६॥ गोसावीतहिडिया मनछ, अमित
तबछ; ते प्रोचतुः प्रिय प्रश्नप्रयासोऽयं वृथा तव ।
તે પભાગઉં અસ્ડિ હિય ન રહઉં, તવંધૃતિ જ (ઇ) તહ
साथि १४6. 3४२ त्वां विनाऽऽवां क्वकचिन्न स्व: स्वो वा सद्यो भ्रियावहे ।। ५१-६॥
ત્રિભવન દીપક પ્રબંધ
२०७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org