________________
आस्तां भुक्तिर्यत्प्रसादाकमुक्तरप्यद वीयसी ॥ १६२-४॥ भुति (मुति न3 ते हाता२. ८२ कष्ट ये पालिता: पुर्वासोऽपि पित्रोरिह द्विषः ।
પેટ જિ વંચી પોસિયા, તે ઇહાં સાહા થાઇ; विदेश्या अपि सम्प्राप्पास्तत्र सोदरतां गताः ॥ १००-५॥ વિકરાઇ જે આવી મિલ્યા, તે તિહાં ભાંડરુ થાઇ. ૧૫૯ अमारिघोषणा क्वापि कवापि साधुनिम्मण ।। ८०-४॥ तिsi भारि ७६योपा, सामा१२६७६ नितु
નિઉત્રાણા. ૧૬૬ क्वचितूर्यत्रयं चैत्ये क्वचिद्गुरुगुणस्तुतिः ।। ८९-५ ।। કલહટ કરઇ જિાગાલ સંઘ, રાસ ભાસ લકુટા રસરંગ. ૧૬૬ क्वापि श्रुतानुयोगश्व क्वापि सद्गुरुदेशना ।
ગુહિરઇ સરિ ગુરુ કરઇ વષાણ, આગમ વાચઇ સાહુ સુજાણ; क्वाचित्स्वाध्यायनिधोष: स्मारणा वारणा क्वचित् ।। ९०-५॥ योयाग पउियोयाग नवि245,50गपरिते ५२ नितु
४१४१७. १६७ एवं देवपुरे तत्रखिले कोलाहलाकुले। ग्राहकेभ्यो भवन लाभस्तत्र केनोपमीय ताम् ।
ગ્રાહક સરિસઉંવહરતાં તિથિ પુરિ લાભ અસંખ; दतैर्यन्मापकैर्लभ्याश्वंचत्काचन कोटय : ।।१०३-५॥ આપે ઉડદહ બાકુલે, લભઈ કંચાણ લખ. ૧૫૫ प्रायश्चित्ताख्यया नीराध्यक्ष: कलभषशुद्विकृत ।। २२४-५॥ प्रायश्चित ५il &२७. १७२ यस्य भार्याद्वयं तस्यावश्यं भ्रष्टं भवद्वयम् ।। १५८-५ ।।। જીગઇ નારી દોઇ પરિગ્રહી, દોઇ ભવ વિગઠા તેહના સહી.
१७२ तवास्ति विदितं तावत् पुरं प्रवचनामिधम् ।
તહિ જાઉંનાં પ્રવચનપુરી. ૧૭૯ तत्पालयति सर्वज्ञो राजा दातोदयी दयी।। ४१-५ ।। રાજ કરાઇ છઇ રાઉ અરિહિત. ૧૮૦ एकां प्राप्यापरां संध्या मजन् भ्रस्यति भास्करः।
એકઇ સંધ્યાં ઉગિઉ સૂર, બીજી મિલિઉ રુલિઉ ભૂર; एका मुक्त्वापरां प्राप्तो द्रितीयां क्षीयते शशी ।। ६१-५॥ એકઈ બીજઇ શશિ ઉગિઉ, બીજી બીજઇ ગિઉ તે પય.
१८७ तन्मंत्रिन्मा विलंविष्ठा विशिष्टान हितकारिणः।
મુહિત ! વિટ શુભાવસાય, વેગે વલાવિ ભણી જિનરાય.
२०१ शोभनाध्यवसायाख्यान् पेषयोपजिनेश्वरम् ।। ५-७१ ।। मंव्यथो सज्जयामास दिनप्रति प्रति निजान्नरान् । મુહતઈ વિષ્ટ વલાવ્યાં જાણ, હું ધાયઉ ત કરિના જાણ.
२०२ अहं तु ज्ञातनि:शेषवृतंतस्त्वामुपागमप् ।। ७२-५ ।। प्रलोभ्य सुखवार्ताभिस्त्वरपुरी वासिनं जनम् ।
આપણા પઈ સાથિં હુઇ, લોક તુમ્હારઉ લેઉ; निवासयिषतीदानी विवेको मुक्तिपत्तनम् ।। ७९-५ ।। सुमिनी बाते सोमवी, भुति सान6. २०३ मयि जीवति भृत्याणौ किमेवं तात खिद्यते ? ।। १८३-४॥ म तपेट55, म घरसिमरामाय! २०७ शिरोऽभिमानिनां वज्रघरेणापि न नामितम् ।
જીહું સીસ પુરંદરિ ન નમાઇ તે લઈ રંક જિમ રમણિ પાઈ.
२१ नमत् क्रमयुगे रुष्टस्त्रीभिर्निर्लोडितं हठात् । २४८-५॥
૨૦૫
ત્રિભુવન દીપક પ્રબંધ Jain Education International
For Private & Personal Use Only
www.jainelibrary.org