________________
गुरुस्तुतिः
- मुनि श्री मोक्षरति विजय स्वयश: सुरभीकृतावनी- वलय: श्री श्रुतदेवतालय:। अभद् यशआह्ववाचको, विजयानन्द ! भवाँस्ततोऽनु च ॥प्रबोधता ॥ सरो हंस: स्वंस: सुजल कमलं मानसमिव, सुधर्मा देवेन्द्र: स्वपरिषदि सिंहासनमिव । प्रभुर्देवच्छन्दं समवसरणे श्रीजिन इव, श्रय त्वं स्वामिन्न: ! सदय ! विजयानन्द ! हृदयम् ॥शिखरिणी ।। विश्वेऽपि श्री: सरतु सकले जैनधर्मस्य एतां, श्रीसंघाशां परिफलयितुं य: क्षम: सर्वथाऽऽसीत् । तं सज्ञानं प्रवचनपटुं वीरचन्द्राभिधानं, कर्त: !सूरे ! जयति विजयान्द ! गीतार्थता ते ॥मन्दाक्रान्ता ॥ तत्त्वान्वेषणतत्परा मतिरतिस्फीता च सूक्ष्मेक्षिका, पूर्वस्वीकृतसांप्रदायिकमतत्यागक्षमं पौरुषम्। वृत्तं सात्त्विकमप्रमादपरता सर्वोत्तमा सद्गुणा, एते ते कथयन्ति देव ! विजयानन्द ! प्रभुत्वं प्रभो ! ॥शार्दूलविक्रीडितम् ॥ तत्त्वादर्शादिशास्त्र प्रकटितवचसां श्री मुनीनां मुखेभ्यः,
गुरुस्तुति:
४२३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org