________________
ભારતીય દશામાં મેાક્ષવિચાર
१४. बुद्धिसुखदुःखेच्छाद्वेषप्रयत्नधर्माधर्मभावना आत्ममनः संयोगजाः । कन्दली (गंगानाथज्ञाग्रंथमाला -१), १८९३, ५. २३८
Go
१५. वैशेषिकसूत्र ३. २.४
१६. तत्र दुःखत्रयम् आध्यात्मिकम् आधिभौतिकम् आधिदैविकश्चेति । सांख्यकारिकागौडपादभाष्य १. १७. परिणामतापसंस्कारदुःखैर्गुणवृत्तिविरोधाच्च दुःखमेव सर्वं विवेकिनः । योगसूत्र २.१५, मौद्धोनी परिणामः अने सौंसारहु:मनी मान्यता भाटे यो अभिधर्मकोशव्याख्या ( Woghara 1971) पृ. २३
१८. तस्य ( दुःखस्य) हेतुः अविद्या । योगसूत्र २.२४ । यो न्यायसूत्र १. १. २ तथा तत्वार्थ सूत्र ८.१ ।
१८. क्लेशमूलः कर्माशयः । योगसूत्र २. १२. । निदानसंयुक्त्त, संयुत्तनिकाय । महानिदानसुत्त, दीघनिकाय.
२०. Rajas and Karman', Sambodhi Vol. 6. Nos 1-2.
२१. योगसूत्र १.३३ । तत्रार्थसूत्र ७.६ । विशुद्विभार्ग, हिन्दी अनुवाद, सारनाथ, १८५६, ला. १. ५. २६३-२८८
२२. न, क्लेशसन्ततेः स्वाभाविकत्वात् । न्यायसूत्र ४.१.६५ । अनादिश्यं क्लेशसन्ततिः, न चानादि: शक्य उच्छेत्तुमिति । न्यायभाष्य ४.१.६५ क्लेशानुबन्धान्नास्त्यपवर्गः । क्लेशानुबद्ध एवायं म्रियते शानुबद्धश्च जायते नास्य क्लेशानुबन्धविच्छेदो गृह्यते । न्यायभाष्य ४.१.५९
6
२३. प्रवृत्त्यनुबन्धान्नास्त्वपवर्गः । न्यायभाष्य ४.१.५९
२४. न, अर्थविशेषप्राबल्यात् । न्यायसूत्र ४.२.३९
२५. क्षुदादिभिः प्रवर्तनाच्च । न्यायसूत्र ४.२.४०
२६. कन्दली पृ. २१३
२७. सुषुप्तस्य स्वप्नादर्शने क्लेशाभावादपवर्गः । न्यायसूत्र ४.१.६३
२८. न, सङ्कल्पनिमित्तत्वाच्च रागादीनाम् । न्यायसूत्र ४.१.६८
२८.
.. प्रतिपक्ष भावनाभ्यासेन च समूलमुन्मूलयितु ं शक्यन्ते दोषा इति । न्यायमञ्चरी, भाग २, पृ. ८६ ( काशीसंस्कृत सिरिझ )
I
30. न प्रवृत्ति: प्रतिसन्धानाय हीनक्लेशस्य । न्यायसूत्र । ४.१.६ ४ । ततो मिथ्याज्ञानस्य दग्धबीजभावापगमः पुनश्चाप्रसवः । येोगभाष्य २.२६ ।
३१. न्यायसूत्र ४.२.४२ ॥
३२. कन्दली पृ. २१३
33. तत्त्वार्थसूत्र, १०.२ ( सर्वार्थसिद्धिसहित )
३४. तदनन्तरमूर्ध्वं गच्छत्यालोकान्तात् । तत्त्वार्थसूत्र ५.५
३५. जं संठाणं तु इहं भवं चयंतस्स चरमसमयम्मि ।
आसीय पएसघणं तं संठाणं तहिं तस्स ॥ आवश्यक नियुक्ति गाथा १२२८ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org