________________
४२
श्री पुष्करमुनि अभिनन्दन ग्रन्थ : नवम खण्ड
सन्दर्भ एवं सन्दर्भ स्थल
१ चित्तन्तरो अयं भिक्खवे मच्चो।-अंगुत्तर निकाय, १०/२१/९ । २ मनसि शेते मनुष्यः । -उत्तराध्ययन चूर्णि, ३ । ३ मननात् मनुष्यः । ४ मत्वा कार्याणि सीब्यन्तीति मनुष्या:-यास्क मुनि, निरुक्त । ५ मनो वै ब्रह्मा-गो. ना. ३/५/४ । ६ चित्तमेव नरोनाऽन्यद् ।-योगवासिष्ठ, उपशम प्रकरण, ४/२० । ७ मन ही भीतर रच रहा, भांत-भांत के रूप ।
जैसा मन का रंग है, वैसा बाह्य स्वरूप ।।-संत कबीर ८ तेषां सुखं शाश्वतं नेतरेषाम् ।-उपनिषद् है न हि मानुषात् श्रेष्ठतरं हि किञ्चित् । -महर्षि व्यास १० मन एव मनुष्याणां कारणं बन्धमोक्षयोः । -मैत्रायणी आरण्यक, ६/३४-३ । ११ मनसा मुक्त :पन्था उपलभ्यते ।-यजुर्वेदीय उव्वट-भाष्य । १२ योगश्चित्तवृत्तिनिरोधः । -योग-सूत्र, १/१। १३ खणमेत्तसोक्खा, बहुकालदुक्खा ।-उत्तराध्ययन, १६ । १४ चेतोमहानदी उभयतोवाहिनी । वहति कल्याणाय वहति पापाय च । -योग-सूत्र, व्यास-भाष्य । १५ यमनियमासनप्राणायामप्रत्याहारधारणाध्यानसमाधयोऽष्टावङ्गानि ।-योग-सूत्र, २/२६ । १६ अध्यात्म भावनाऽऽध्यानं, समता वृत्तिसंक्षयः ।
मोक्षेण योजनाद्योग एव श्रेष्ठो यथोत्तरम् ॥ हरिभद्र, योगबिन्दु, ३१ । १७ अथ त्रिविधदुःखस्यात्यन्तनिवृत्तिरत्यन्तपुरुषार्थः । —महर्षि कपिल, सांख्यसूत्र, १ । १८ मनसा मुक्त पन्था उपलभ्यते । -यजुर्वेदीय उव्वट-भाष्य १६ एवं लोए पलित्तम्मि, जराए मरणेण य ।
अप्पाणं तारइस्सामि, तुब्भेहि अणुमनिओ ॥-उत्तराध्ययन, १६/२४ । २० संसारोत्तरणेयुक्तिर्योगशब्देन कथ्यते । -योगवासिष्ठ, ६-१/३३/३ । २१ योगः सर्वविपद्वल्लीविताने परशुः शितः । -आचार्य हेमचन्द्र, योगशास्त्र, १/५ । २२ विद्याद दुःख संयोग-वियोगं योगसंज्ञितम् । -गीता, ६/२३ । २३ संसारस्योस्य दुःखस्य, सर्वोपद्रवदायिनः ।
उपाय एक एवास्ति, मनसः स्वस्यनिग्रहः ॥ -योगवासिष्ठ, ४/३५/२ । २४ मनोविलयमात्रेण, दुःखशान्तिरवाप्यते । -योगवासिष्ठ, ६/११२/६ । २५ (क) यथा दीपोनिवातस्थो नेङ्गते सोपमा स्मृता। -गीता, ६/१६ ।
(ख) तहरायानिलरहिओ, झाणपईवो वि पज्जलई । -भावपाहुड, १२३ । २६ योगश्चित्तवृत्तिनिरोधः । -पातंजल योग-सूत्र, १/२ । २७ अभ्यास-वैराग्याभ्यां तन्निरोधः । -योग-सूत्र १/१२ । २८ चेतो महानदी वहति कल्याणाय वहति पापाय च । -व्यास-भाष्य, योग-सूत्र १/१२ । २६ यथा यथा सदभ्यासान्मनसः स्थिरता भवेत् ।
वायुवाक्कायदृष्टीनां, स्थिरता च तथा-तथा ।।-अज्ञात ३० तत्र स्थिती यत्नोऽभ्यासः । -पातंजल योग-सूत्र, १ । ३१ पौनःपुन्येन करणमभ्यास इति कथ्यते । —योगवासिष्ठ, ६-२/६७/४३ । ३२ (क) स तु दीर्घकालनरन्तर्यसत्कारासेवितो दृढभूमिः । -योग-सूत्र, १/१४ ।
(ख) “स निश्चयेन योक्तव्यो, योगोऽनिविष्णचेतसा।" -गीता, ६/२३ । ३३ दृष्टानुश्रविक विषयवितृष्णष्य वशीकार संज्ञा वैराग्यम् ।—योगवासिष्ठ, १/१५/७ । ३४ द्वौ क्रमौ चित्तनाशाय, योगो ज्ञानं च राघव!
योगाच्चित्तवृत्तिनिरोधो हि, ज्ञानं सम्यगवेक्षणम् । -योग वासिष्ठ ५/७८/८ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org