________________
जैन शिक्षा-पद्धति
५५
..
+
+++++++++
+
+
++
++++
+++
+
+++++
++++++++++
+++
+
+++
सन्दर्भ एवं सन्दर्भ-स्थल १ डॉक्टर अ० स० अल्तेकर : एजुकेशन इन एंशियेंट इण्डिया । २ दृष्टव्य-वट्टकेर : 'मूलाचार' (माणिकचन्द दि० जैन ग्रन्थमाला, बम्बई, वि० सं० १९७७, १६८०)। ३ शिवार्य : 'भगवती आराधना' (अनन्तकीति ग्रन्थमाला, बम्बई, वि० सं० १९८६) ।
आशाधर : अनगार धर्मामृत (माणिकचन्द्र दि० जैन ग्रन्थमाला, बम्बई, १९१६) । ४ पी० बी० देसाई : जैनिज्म इन साउथ इण्डिया (जीवराज जैन ग्रन्थमाला, शोलापूर, १९५२) ।
सी० जे० शाह : जैनिज्म इन नार्थ इण्डिया, लन्दन, १६३२ । ५ डॉ. कैलाशचन्द्र जैन : जैनिज्म इन राजस्थान । ६ आशाधर : सागार धर्मामृत (माणिकचन्द्र दि० जैन ग्रन्थमाला, बम्बई)। ७ उमास्वामि : 'तत्त्वार्थ-सूत्र'-सम्पादक पं० फूलचन्द्र सिद्धान्तशास्त्री, (श्री गणेशप्रसाद वर्णी जैन ग्रन्थमाला,
वाराणसी)। ८ पूज्यपाद : सर्वार्थसिद्धि, सम्पादक पं० फूलचन्द्र सिद्धान्त शास्त्री, (भारतीय ज्ञानपीठ, वाराणसी)। .६ पं० सुखलाल संघवी : 'दर्शन और चिन्तन' (पं० सुखलाल जी सम्मान समिति, अहमदाबाद, १९५७)। १० बन्धहेत्वभावनिर्जराभ्यां कृत्स्नकर्माविप्रमोक्षो मोक्षः ।
-तत्त्वार्थ सूत्र १०/२ ११ सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः ।
-तत्त्वार्थ सूत्र १/१ १२ तन्निसर्गादधिगमाद्वा ।
-तत्त्वार्थ सूत्र १/३ १३ निसर्गः स्वभाव इत्यर्थः । यद्बाह्योपदेशादृते प्रादुर्भवति तन्नैसगिकम् ।
-सर्वार्थसिद्धि १/३ १४ अधिगमोऽर्थावबोधः। यत्परोपदेशपूर्वकं जीवा अधिगमनिमित्तं तदुत्तरम् ।
-सर्वार्थसिद्धि १/३ १५ संशये विपर्यये अनध्यवसाये वा स्थितेश्योऽपसार्यनिश्चये क्षिपतीति निक्षेपः । -धवला भाग ४/१३, १/२/६ १६ अतद्गुणे वस्तुनि सव्यवहारार्थ पुरुषाकारान्नियुज्यमानं संज्ञाकर्म नाम ।
-सर्वार्थसिद्धि १/४ सद्भावेतरभेदेन द्विधा तत्त्वाधिरोपतः ।
-श्लोकवात्तिक २/१/५ १८ सद्भाविपरिणामप्राप्तिं प्रति योग्यतामदाधनं । सद् द्रव्यभित्युच्यते अथवा अद्भावं वा द्रव्यमित्युच्यते ।
-तत्त्वार्थवात्तिक १/५ वर्तमान तत्त्वार्थोपलक्षितं द्रव्यं भावः ।
-सर्वार्थसिद्धि १/५ २० प्रकर्षेण मानं प्रमाणम् सकलादेशीत्यर्थः ।
-धवला भाग ६/४१ ४५/१६६-१ दृष्टव्य-परीक्षामुख, प्रमेयरत्नमाला, प्रमेयकमलमार्तण्ड, प्रमाणानयतत्त्वालोकालंकार, प्रमाणमीमांसा आदि । २२ स्वजात्यविरोधेनकध्यमुपानीय पर्यायानाक्रान्तभेदानविशेषेण समस्तग्रहणात्संग्रहः । २३ संग्रहनयाक्षिप्तानामर्थानां विधिपूर्वकमबहरणं व्यवहारः । २४ ऋजु प्रगुणं सूत्रयति तंत्रयतीति ऋजुसूत्रः । २५ लिंगसंख्यासाधनादिव्यभिचारनिवृत्तिपरः शब्दनवः । २६ नानार्थसमभिरोहणात् समभिरूढः । २७ येनात्मना भूतस्तेनैवाध्यवसायमतीति एवम्भूतः ।
-सर्वार्थसिद्धि १/७ २८ निर्देशः स्वरूपाभिधानम् । स्वामित्वमाधिपत्वम् । साधनमुत्पत्तिनिमित्तम् । करणमधिष्ठानम् । स्थितिः कालपरिच्छेदः । विधानं प्रकारः ।
-सर्वार्थसिद्धि १/७ २६ सदित्यस्तित्वनिर्देशः । संख्या भेद गणना । क्षेत्र निवासो वर्तमानकालविषयः । तदेव स्पर्शनं त्रिकालगोचरम् । कालो
द्विविधः मुख्यो व्यावहारिकश्च । अन्तरं विरहकालः । भाव: औपशमिकादिलक्षणः । अल्पबहुत्वमन्योन्यापेक्षया विशेष प्रतिपत्तिः।
-सर्वार्थसिखि १/३० वाचनापृच्छनानुप्रेक्षाम्नायधर्मोपदेशाः ।
-तत्त्वार्थ सूत्र ६/२५
१७
१६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org