________________
३२
श्री पुष्करमुनि अभिनन्दन ग्रन्थ : सप्तम खण्ड
१६ बिस्तार के लिए दृष्टव्य-आदिपुराण, पर्व ३५, ३६ ।। १७ सुत्तपिटके दीघनिकायपालि, महावग्ग, बिहार शासन द्वारा प्रकाशित, १९५८ । महापरिनिव्वान सुत्त ४, पृ० ५६ ।
वजीनं सत्त अपरिहानिया धम्मा। (१) वजी अभिण्हं सन्निपाता सन्निपातबहुला। (२) वज्जी समग्गा सन्निपतन्ति समग्गा बुट्ठहन्ति ।
समग्गा वज्जिकजापन्ति पञ्चत्तं न समुच्दिारू करोन्ति मा
भणम् ॥
(३) बज्जी अपञ्चत्तं न पजापेन्ति पञ्चत्तं न समुच्छिन्दन्ति, यथा पञ्जन्ते पोराणे वज्जिधम्मे समादाय वत्तन्ती। (४) वजी ये ते वज्जीनं वज्जिमहल्लका ते सक्करोन्ति गरूं करोन्ति मानेन्ति पूजेन्ति तेसं च सोतब्ब मञ्चन्ती। (५) वजी या ता कुलित्थियो कुलकुमारियो ता न ओक्कस्स पसय्ह वासेन्ती। (६) वजी यानि तानि वज्जीनं वज्जिचेतियानि अब्भन्तरामि चेव बाहिरानि च तानि सक्करोन्ति, गरूं करोन्ति
मानेन्ति, पूजेन्ति, तेसिं दिन्नपुब्बं कतपुब्बं धस्मिकं बलिं नो परिहापेन्ती ।। (७) वज्जीनं अरहन्तेसु धम्मिका रक्खावरणगुत्ति सुसंविहिता, किन्ति अनागता च अरहन्तो विजितं आगच्छेय्यु,
आगता च अरहन्तो विजिते फासु विहरेय्यु। १८ आदिपुराण में प्रतिपादित भारत, पृ० ३६६ । १९ आविपुराण भाग १, ४२/४ : तच्चेदं कुलमत्यात्मप्रजानामनुपालनम् ।
समंजसत्वं चेत्मेवमुद्दिष्टं पञ्चभेदभाक् ।। २० बही, ४२/५/ : कुलानुपालनं तत्र कुलाम्नायानुरक्षणम् ।
कुलोचितसमाचारपरिरक्षणलक्षणम् ॥ २१ वही, ४२/३१/३२ : कुलानुपालनं प्रोक्तं वक्ष्ये मत्यनुपालनम् ।
मतिहिताहितज्ञानमात्रिकामुत्रिकायोः ॥
तत्पालनं कथं स्याच्चेदविद्यापरिवर्जनात् । वही, ४२/११३ : अत्रिकामुत्रिकापायात् परिरक्षणमात्मनः ।
आत्मानुपालनं नाम तदिदानी विवृण्महे ।। २३ वही, ४२/१३७ : कृतात्मरक्षणश्चैव प्रजानामनुपालने ।
राजा यत्नं प्रकुर्वीत राज्ञां मौलो ह्ययं गुणः ॥ २४ वही, ४२/१३६ से १९७ तक : गोपालको यथा यत्नाद् गाः संरक्षत्यतन्द्रितः ।
___ मापालश्च यत्नेन तथा रक्षेन्निजाः प्रजाः ॥ वही, ४२/१९६ : राजा चित्तं समाधाय यत् कुर्याद् दुष्टनिग्रहम् ।
शिष्टानुपालनं चैव तत्सामंजस्यमुच्यते ।। २६ वही, ४२/१९५ : भूपोऽप्येवं बली कश्चित् स्वराष्ट्र यद्यभिद्रवेत् ।
तदा वृद्धः समालोच्य संदध्यात पणबन्धतः ॥ २७ वही, ४२/१९६ :
२८ वही, ४२/१४०-१४२ । २६ नीतिवाक्यामृत संस्कृत टीका के साथ माणिकचन्द्र ग्रन्थमाला में तथा हिन्दी अनुवाद के साथ वाराणसी से
प्रकाशित हुआ है। ३० डॉ. एम. एल. शर्मा-नीतिवाक्यामृत में राजनीति, पृ० २४ । ३१ नीतिवाक्यामृत, टीका पृ० २। ३२ वही, ५/२७/ राज्यस्य मूलं क्रमो विक्रमश्च । ३३ वही २६/६६/ नहि कुलागता कस्यापि भूमिः किन्तु वीरभोग्या वसुन्धरा । ३४ वही, १०/५८/ स खलु नो राजा यो मन्त्रिणोऽतिक्रम्य वर्तेत । ३५ वही, ३/३/ ३६ वही ७/१४ : आदित्यावलोकनवत् धर्मः खलु सर्वसाधारणः । ३७ वही, ७/१२/ ३८ वही, ७/१३/ ३६ वही, १०/६/
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.