________________
Jain Education International
५२८
श्री पुष्करमुनि अभिनन्दन ग्रन्थ : पंचम खण्ड
हमारेगिदिवितिय अभिसन्धि पंचिदी। अपज्जता पज्जत्ता कमेण चउदस जियट्ठाणा । १० समवायाङ्ग १४।१
११ कम्मविलोहिमग्गणं पश्य चउस जीवठाणा पत्ता ।
१२ कर्मविशेषमागंणां प्रतीस्य ज्ञानावरणादिकमविशुद्धि] गवेषणामावित्य । १३ एदे भावा नियमा, दंसणमोहं पढइच्च भणिदा हु । चारित गरिव जदो भविश्य अन्ते ठाणे | देसविरदे पत्ते, इदरे य खओ बसमियमानो दु । सो खलु चरितमो पहुचमणियं तहा उवरि ॥ १४ मद्यमोहायथा जीवो न जानाति हिताहितम् । धर्माधर्मो न जानाति तथा मिथ्यात्वमोहितम् । १५ तत्त्वार्थभाष्य ८१
१६ आवश्यकचूर्णि अ० ६, गा० १६५८
१७ प्राचीन प्राकृत पंचसंग्रह १०७
१८ गुणस्थान क्रमारोह० गा० ६ की वृत्ति
१६ कर्मग्रन्थ भाग ४ गा० ५१, पृ० १७५
--
२० धर्म संग्रह पृ० ४०
२१ कर्मग्रन्थ ४, हिन्दी, पृ० १७६
२२ लोक प्रकाश, सर्ग ३, गा० ६८६
२३ इत्यत्रापि वेदकमना भोगिक मिध्यात्वं तदव्यवतं शेष मिध्यात्वचतुष्टयं तु व्यस्तमेन ।
- कर्मग्रन्थ ४।२
- समवायाङ्ग १४।१
- समवायाङ्ग वृत्ति, पत्र २६
- गुणस्थान कमारोह स्वोपज्ञ वृत्ति, ६ २४ सविहे मिच्छत्पन्नत्ते, तं जहा, अधम्मे धम्म सन्ता, धम्मे अधम्मसन्ता, उम्मग्गो मग्गसन्ता, मग्गे उम्मग्गसन्ता, अजीते जीव सन्ता, जीवेसु अजीव सन्ता, असा सु साहू सन्ता, सामु असाहसन्ता, अमुक्तेस मुक्त सन्ता मुक् अमुक्त सन्ता । इत्येवमादिकमपि यन्मिथ्यात्वं तद्वयक्तमेव अपरं तु पदनादिकाल यावन्मोहनीयप्रकृति रूपं मिध्यात्वं सदर्शनरूपात्यगुणाच्यादर्क जीवन सह सदाऽविनाभावि भवति तदव्यक्तं मिथ्यात्यमिति ।
- गुणस्थान क्रमारोह० वृत्ति, पृ० ४
२६ कर्मग्रन्थ, भाग २, गाथा ३
३० परिणाम विशेषोऽत्र करणं प्राणिनां मतम् ।
२४ अंगुत्तर निकाय १/१०, १/१७, १/१० २६ मिोद मित्तमसद्दहणं तु तच्च अत्यानं एयन्तं विवरीय विगवं संसदिमणानं ॥
३१ गांधित्ति सुदुब्भेओ, कक्खडघणसूण गूढ़ गंठिव्व ।
जीवस्स कम्म जणिओ, घणरागदोस परिणामो ।
- गुणस्थान क्रमारोह० गा० ८
२७ न मिथ्यात्व पंचक नियमोऽस्ति किन्तूपलक्षणमात्रमेतदभहितं पंचविधं मिथ्यात्वमिति । २८ अभव्याश्रित मिथ्यात्वे अनाद्यनन्ता स्थिति भवेत् ।
सा भव्याश्रिता मिथ्यात्वे अनादि सान्ता पुनर्भता ॥
३२ (क) विशेष विवरण के लिए देखिए विशेषावश्यकभाष्य १२०२ से १२१८
(ख) प्रवचन सारोद्वार, द्वार २२४, गा० १३०२ टीका
- गोम्मटसार, गा० १२-१३
For Private & Personal Use Only
- गोम्मटसार जीवकाण्ड गा. १५. -धवला टीका
-गुणस्थान कमारोह - आचार्य देवचन्द्र
लोकप्रकाश - उपा०, विनयविजय
- विशेषावश्यक माध्य
(ग) कर्मग्रन्थ, भाग २, गाथा, २
३३ (क) सह्येष तत्त्वश्रद्धान रसास्वादनेन वर्तते इति सास्वादन: घण्टालालान्यायेन प्रायः परित्यक्त-सम्यक्त्वः तदुत्तरकालं
षडावलिकः तथा चोक्तम्
उवसमसंमताओ चयओ मिच्छं अपानमाणस्स । सासायणसंमत्तं तदंतरालंमि छावलियं ॥१॥ इति सास्वादनस्यासौ सम्यष्टिश्वेति विग्रहः ।
- समवायाङ्ग वृत्ति, पत्र २६
www.jainelibrary.org