________________
5.
२७६
श्री पुष्करमुनि अभिनन्दन ग्रन्थ : चतुर्थ खण्ड
३ (क) मतिश्र तावधिमनःपर्ययकेवलानिज्ञानम् ।
-तत्वार्थ सूत्र १. ६. (ख) आद्य परोक्षम् । -वही, १. ११.
(ग) प्रत्यक्षमन्यत् ।-वही, १.१२. ४ मतिःस्मृतिःसंज्ञाचिन्ताऽभिनिबोध इत्यर्थान्तरम् ।-वही, १.१३. ५ एंगतेण परोक्खं लिंगियमोहाइयं च पच्चक्खं । इंदियमणो भवं जं तं संववहारपच्चक्खं ।।
-विशे. आ. भा. गा. ६५, मा. १पृ० २४ ६ कारिका ३.१०. ७ (क) आप्तवचनादाविर्भूतमर्थसंवेदनमागमः । उपचारादाप्तवचनं च।
-प्रमाणनय तत्त्वालोक ४. १-२, पृष्ठ ३५, जैनतर्क भाषा पृष्ठ ६ (ख) आप्तवचनाज्जातमर्थज्ञानमागमः, उपचारादाप्तवचनं च ।
-षड्दर्शन समुच्चय (जैनदर्शन) का. ५५. ३२० पृष्ठ ३२७ (ग) आप्तवचनादिजनितपदार्थज्ञानम् आगमः । तद् वचनमपि ज्ञानहेतुत्वादागमः। -प्रमाण प्रमेय १, १२३ ८ आप्तवचनादिनिबन्धनमर्थज्ञानमागमः।-परीक्षामुख०, ३, ६६ ६ दृष्टेष्टाव्याहताद्वाक्यात्परमार्थाभिधायिनः । तत्वाग्राहितयोत्पन्न मानं शाब्दं प्रकीर्तितम् । न्यायावतार कारिका १० बपगयअसेसदोसो सयलगुणप्पा हवे अत्तो।-नियमसार गाथा ५, पृ० ११ ११ आप्तः शंकारहितः । शंकाहि सकलमोहरागद्वेषादयः ।-वही, टीका १२ आप्तेनोत्सन्न-दोषेण सर्वज्ञनामऽगमेशिना ।
भवितव्यं नियोगेन नाऽन्यथा ह्याप्तता भवेत् ॥-रत्नकरण्डउपासकाध्ययनकारिका ५, पृ० ३७ १३ क्षुत्पिपासा-जरातंक-जन्मान्तक-भय-स्मयाः ।
न राग-द्वेष-मोहाश्च यस्याप्तः स प्रकीर्यते (प्रदोषमुक्) ॥-वही, ६, पृ० ३६ १४ द्रष्टव्य-आप्तमीमांसा, कारिका ६, पृ० १० १५ सोऽत्र भवानहन्नेव, अन्येषां न्यायागमविरुद्धः । १६ सर्वज्ञो जितरागादिदोषस्त्रलोक्यपूजितः ।
यथास्थितार्थवादी च देवोऽर्हन् परमेश्वरः ॥ १७ परमेष्ठी परंज्योतिविरागो विमलः कृती।
सर्वज्ञोऽनादिमध्यान्तः सार्वः शास्तोपलाल्यते ।।-रत्नक० उपा०, का. ७, पृ०४० १८ यो यत्राविसंवादकः स तत्राप्तः, ततः परोऽनाप्तः । तत्वप्रतिपादनमविसंवादः, तदर्थज्ञानात् ।
-अष्टशती अष्टसह पृ० २३६ १६ अभिधेयं वस्तु यथावस्थितं यो जानीते यथाज्ञानं चाभिधत्त स आप्त. तस्य हि वचनमविसंवादि भवति ।
-प्र० न०० लो० अ०४. ४-५, पृ१ ३७ २० अभिधेयं", स आप्तो जनकतीर्थकरादिः।-षड् समु० (जै०) का. ५५. ३२० २१ आप्यते प्रोक्तोऽर्थोऽस्मादित्याप्तः। यद्वा आप्तोरागादिदोषक्षयः सा विद्यते यस्येत्यर्शआदित्वादिति आप्तः ।
जानन्नपिहि रागादिमान् पुमानन्यथाऽपि पदार्थानकथयेत तद्यवरच्छित्तये यथाज्ञानमिति । तेनाक्षरविलेखनद्वारेण, अंकोपदर्शनमुखेन, करपल्लवव्यादिचेष्टाविशेषवशेन वा शब्दस्मरणाः परोक्षार्थविषयविज्ञानं परस्योत्पादयति,
सोऽप्याप्त इत्युक्त भवति ।-प्र० न० त० लो० अ०४. ४-५, पृ० ३७ २२ यो यत्रावंचकः स तत्राऽप्त: । -प्रमेयरत्न माला ३.६५. पृ० २०४ २३ द्र०-प्र०प्रमे. १. १२३, पृ० ११७ २४ द्र०-जैनतर्कभाषा, पृ० ६. २५ स च द्वधा लौकिको, लोकोत्तरश्च ।-प्र० न० त० लो० अ० ४. ६. २६ लौकिको जनकादिर्लोकोत्तरस्तु तीर्थंकरादिः।-वही, ४. ७. २७ आप्तोपज्ञमनुल्लड्ध्यमदृष्टेष्टविरोधकम् ।
तत्त्वोपदेशकृत्सा शास्त्रं कापथघट्टनम् ।। -न्यायावतार. का०.६, पृ०५८ २८ (क) तदावरणकर्मक्षयोपशमे सति निरूप्यमाणं श्र यते अनेन शृणोति श्रवणमात्रं वा श्रुतम् ।
-सर्वार्थसिद्धि १. ६. पृ० ६६.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org