________________
२५४ : डॉ० महेन्द्रकुमार जैन न्यायाचार्य स्मृति-ग्रन्थ
आचार्यैरिह शुद्धतत्त्वमतिभिः श्रीसिंहनन्द्याह्वयः
सम्प्रायं श्र तसागरं कृतिवरं भाष्यं शभं कारितम । गद्यानां गुणवत्प्रियं विनयतो ज्ञानार्णवस्यान्तरे
विद्यानन्दिगुरुप्रसादजनितं देयादमेयं सुखम् ॥ इति श्री ज्ञानार्णवस्थितगद्यटीका तत्त्वत्रयप्रकाशिका समाप्ता ।
-तत्त्वत्रयप्रकाशिका इत्युभयभाषाकविचक्रवर्तिव्याकरणकमलमार्तण्डतार्किकशिरोमणि-परमागमप्रवीण-सूरिश्रीदेवेन्द्रकीर्तिप्रशिष्यमुमुक्षुविद्यानन्दिभट्टारकान्तेवासि धीमूलसंघपरमात्मविदुष (?) सूरिश्रीश्रु तसागरविरचिते औदार्यचिन्तामणिनाम्नि स्वोपज्ञवत्तिनि प्राकृतव्याकरणे संयुक्ताव्ययनिरूपणो नाम द्वितीयोऽयायः ।
-औदार्य चिन्तामणि सुदेवेन्द्रकीर्तिश्च विद्यादिन्दी गरीयान् गुरुर्मेऽहंदादिप्रबन्दी । तयोविद्धि मां मलसङ्घ कुमारं श्र तस्कन्धमीडे त्रिलोकैकसारम् ॥ सम्यक्त्वसुरत्नं
सकलजन्तुकरुणाकरणम् । श्रतसागरमेतं भजत समेतं निखिलजने परितः शरणम् ।।
-इति श्रु तस्कन्धपूजाविधिः ।
TESHA
NAVS
TREN
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org