________________
VASUDHĀRA-DHĀRANĪ
: 43
महाकोशकोष्टागाराणि च परिपूर्णानि । दृष्ट्वा च विस्मितो हृष्टः सन्तुष्टः उदग्र आत्तमना' प्रमुदितः प्रीतिसौमनस्यजातो येन भगवांस्तेन उपसंक्रान्तः । उपसंक्रम्य भगवतः पादौ शिरसाभिवंद्य भगवन्तमेतदवोचत् । को भगवन् हेतुः कः प्रत्ययोऽस्य येन सुचन्द्रो गृहपतिर्महाधनो महाभोगो महाकोशकोष्टागारः " सर्वधनधान्यसमृद्धः7 संवृत्तः' । भगवानाह । श्राद्धानंद सुचन्द्रगृहपतिः परमश्राद्धः कल्याणाशयः । उद्गृहीता च तेनेयं1 वसुधारा नाम धारिणी12 धारिता वाचिता देशिता ग्राहिता पर्यवाप्ता प्रकीर्तिता" अनुमोदिता इदानीं परेभ्यश्च 14 संप्रकाशयिष्यति ।
तेन चानंद त्वमप्युद्गृहीष्वेमां " वसुधारा 16 नाम धारिणीं 17 धारय वाचय देशय ग्राहय पर्यवाहि प्रवर्त्तय प्रकीर्तय अनुमोदय परेभ्यश्च विस्तरेण संप्रकाशय । यस्येयं कुलपुत्रस्य वा कुलदुहितुर्वा 20 हस्तगता गृहगता पुस्तकगता भविष्यति न तस्य रोगदुर्भिक्षमरककांतारादयो 21 भविष्यन्ति 22 क्रमेण 23 विभवास्तस्य 24 प्रवर्धिष्यन्तेश्5 तद् भविष्यति बहुजन हिताय बहुजनसुखाय लोकानुकम्पायै महतो जनकायस्यार्थाय 26 सुखाय देवानां च मनुष्याणां च ।
नाहं आनंद तं धर्म" समनुपश्यामि सदेव के लोके सदेवमानुषासुरायां च इमां वसुधारा 32 नाम धारिणीं नैतत्स्थानं 34 विद्यते । तत् कस्य हेतोः । अभेद्या क्षीणकुशलमूलानां सत्वानां श्रुतिपथ [मप्या ] गमिष्यन्ति
1
B हृष्ट
2 B -मनाः ।
3
C सिरसा -
4
A - पति महा- ।
5 A कोशं को- 1
6 A कोष्टागारं ।
BC - गारः ।
7 BC सर्वधान्यहिरण्यसुवर्णसमृद्धः ।
8B संवृतः ।
A - पति ।
9
10
Cव ।
11 B तेन इयं ।
12 C धारणी ।
13 AB प्रकीर्तता ।
14
15
16
17
18
19
20
C -न्द्रो गृहपतिः ।
BC कोशको - 1
Ci
C धारणीं ।
A प्रकीर्तह |
Not in C.
BC वा हृदयगता ।
Jain Education International
A परैश्च । परेभ्यश्च ।
C त्वमप्यनुगृहीवेमां ।
C प्रकीकृता ।
BC प्रकीकुरु ।
समार के 28 सब्रह्म के 29 सश्रमण ब्राह्मणिकायां 30 प्रजायां महाविद्यां अन्यथा करिष्यति अतिक्रमिष्यति वा ह्येते आनंद वसुधाराधारिणीमन्त्रा 36 न वैते 37 क: 3 पुनर्वादो10 पुस्तकगतामपि कृत्वा गृहे
21 BC - मरक- । 22 A भविष्यति ।
23 C क्रमेणं ।
24
25
26
Cadds धनं । C - ष्यते ।
A - कायस्यर्थाय ।
A धर्म। BC धर्मे ।
31
32 B -धारां ।
33 C धारिणी ।
34
35
36
37
A मकर | BC - ष्यन्ति ।
27
28 A सनारके । BC समारके ।
29
C शाके ।
30
C सश्रवणिके सब्राह्म- ।
C - मानुषासुराणां ।
39
40
B -कायस्य ।
A - स्थान BC - स्थानं ।
B अभिद्या ।
C - धारिणी मन्त्रपदाः । C चैते ।
38AC श्रुवानां । B सत्वानां ।
For Private & Personal Use Only
A श्रुतिपथम्यागमिष्यन्ति । BC - मध्या - 1 C adds ये ।
www.jainelibrary.org