________________
પુણ્યશ્લોક મહામાત્ય વસ્તુપાલના અપ્રસિદ્ધ શિલાલેખો તથા પ્રશસ્તિલેખઃ ૩૨૧
यस्य स्तम्भपुरे पराक्रमचमत्कारेण पारे गिरामुद्रीवोऽपि नमन्नमन्दसमशहङ्कारकारस्करात् ।
सङ्ग्रामापसृतप्रधावितहयप्रस्वेदबिन्दूत्करैरनाक्षीदयशःप्रशस्तिमसितैः सङ्कामसिंहः पथि ॥६॥ क्षीरं क्षारममोदिनी कुमुदिनी राका वराकी हता श्रीहीनास्तुहिनावनीधरभुवो मन्दैव मन्दाकिनी। निःसाराणि सरोरुहाणि न च ते हंसाः प्रशंसास्पदं यत्कीर्तिप्रसरे सुरेभदशनच्छाये दिशश्चुम्बति ॥७॥
यस्यान्धङ्करणेऽपि भूयसि धने निःशेषशास्त्रागम
ज्ञानज्योतिरपास्तमोहतमसो नाऽभून्मदप्रश्रयः । नोन्मीलन्ति च धर्मवर्मिततनोरुद्दामकामभ्रम
चापप्रेरितमार्गणव्यतिकरव्यापिव्यथावीचयः॥८॥ वप्राभः कनकाचलः स परिखामात्र निधिः पाथसां
द्वीपान्यङ्गणवेदिका परिसरो विन्ध्याटवीनिष्कुटः । यस्याऽचुम्बितचित्रबुद्धिविलसच्चाणक्यसाक्षात्कृते
रुद्योगे करगर्तनर्तितजगत्यव्याजमुन्मीलति ॥९॥ तीर्थयात्रामिषाद येन तन्वता दिग्जयोत्सवम् । पराभवो विपक्षस्य बलिनोऽपि कलेः कृतः ॥१०॥ दिग्धैर्दुग्धमहोदधौ हिमगिरी स्मेरैः शिवे सादरैः
सास्फोटैः स्फटिकाचले समुदयत्तोषैस्तुषार स्विषि । रेजे यस्य विकस्वराऽम्बुजवनस्तोमेषु रोमाञ्चितैरुन्मीलन्मदराजहंसरमणीरम्यैर्यशोराशिभिः ॥११॥
यहानं यदसीमशौर्यविभवं यद्वैभवं यद्यशो
यवृत्तं भणदोष्ठकण्ठमभजत् कुण्ठत्वमेतस्य यत् । . आजन्मास्खलितैर्वचोभिरभजद् भङ्गप्रसङ्गैः कथं साम्यं यातु वसन्तपालकृतिना तस्माद गिरामीश्वरः ॥ १२॥
ते नीहारविहारिणः, कवचितास्ते चन्दनैः स्यन्दिभिः.
ते पीयूषमयूषमनवपुषः, ते पद्मसम्माश्रिताः । माकन्दाङ्करमञ्जरी निगडिताः क्रीडन्ति ते सन्ततं,
सिक्ताः सूक्तिसुधारसेन सुकवेः श्रीवस्तुपालस्य ये ।। १३ ॥ यस्य साहित्यपाथोधिपदवीपारदृश्वनः।। श्रयन्ति वाग्वहित्राणि विचित्राणि कवीश्वराः ॥१४॥ आमोदं सुमनःसु संविदधती पुंस्कोकिलप्रेयसी
नादश्रीसुहृदां मुहुः कविगिरामुन्मुद्रयन्ती पथः । माकन्दाङ्करमञ्जरीमिव गुणश्रेणिं समातन्वती
सेयं हन्त ! वसन्तपाल ! भवतः कीर्तिर्वसन्तायते ॥ १५॥
સુરુ ગ્રહ ૨૧
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org