________________
પુણ્યશ્લોક મહામાત્ય વસ્તુપાલના અપ્રસિદ્ધ શિલાલેખો તથા પ્રશસ્તિલેખો : ૩૧૧
જેના ગુણોએ જેની કીતિને ત્રણ જગતમાં વ્યાપ્ત કરી છે તે આ તેજપાલના પુત્ર લૂણસિંહના गुणोनी सर्व प्रशंसा रे छे. (6)
ભગવાન શ્રી આદિનાથ અને કપર્દિયક્ષની કૃપાથી આ પ્રશસ્તિ વસ્તુપાલના વંશનું કલ્યાણ કરનારી थाओ. (७)
મહામાત્ય શ્રીવસ્તુપાલની આ પ્રશસ્તિ સ્તંભતીર્થ(ખંભાત)નિવાસી ધ્રુવ જગતસિંહે લખી અને સૂત્રધાર કુમારસિંહે કોતરી. કલ્યાણ હો!
હવે મહામાત્ય શ્રીવાસ્તુપાલ સંબંધિત અદ્યાવધિ અપ્રસિદ્ધ દશ પ્રશસ્તિલેખોનો અક્ષરશઃ પાઠ અને તે લેખોનો ટૂંક પરિચય આપવામાં આવે છે ?
प्रशस्तिलेखाङ्क-१ स्वस्ति श्रीवल्लिशालायां वस्तुपालाय मन्त्रिणे । यद्यशःशशिनः शत्रुदुष्का शर्वरीयितम् ॥ १॥ शौण्डीरोऽपि विवेकवानपि जगत्त्रावाऽपि दाताऽपि वा, ___ सर्वः कोऽपि पथीह मन्थरगतिः श्रीवस्तुपालश्रिते । स्वज्योतिर्दहनाहुतीकृततमस्तोमस्य तिग्मातेः, __ कः शीतांशुपुरःसरोऽपि पदवीमन्वेतुमुत्कन्धरः१॥२॥ श्रीवस्तुपालसचिवस्य यशःप्रकाशे, विश्वं तिरोदधति धूर्जटिहासभासि । मन्ये समीपगतमप्यविभाज्य हंस, देवः स पनवसतिश्चलितः समाधेः ॥३॥ वास्तवं वस्तुपालस्य वेत्ति कश्चरितामृतम् १ । यस्य दानमविश्रान्तमर्थिष्वपि रिपुष्वपि ॥४॥ शून्येषु द्विषतां पुरेषु विपुलज्वालाकरालोदयाः,
खेलन्ति स्म दवानलच्छलभतो यस्य प्रतापाग्नयः । जम्भन्ते स्म च पर्वगर्वितसितज्योतिःसमुत्सेकित
ज्योत्स्नाकन्दलकोमलाः शरवणव्याजेन यत्कीर्तयः॥५॥ कुन्दं मन्दप्रतापं, गिरिशगिरिरपाहंकृतिः, सासु बिन्दुः
पूर्णेन्दः. सिद्धसिन्धुर्विधतविधुरिमा, पञ्चजन्यः समन्युः । शेषाहिर्निर्विशेषः, कुमुदमपमदं, कौमुदी निष्प्रसादा,
क्षीरोदः सापनोदः, क्षतमहिम हिमं यस्य कीर्तेः पुरस्तात् ॥६॥ यस्योवीतिलकस्य किन्नरगणोद्गीतैर्यशोभिर्मुहुः
स्मेरद्विस्मयलोलमौलिविगलच्चन्द्रामृतोजीविनाम् । स्पृष्टि भवदीहशी मम न मे नो मेऽप्यवाप्येति गां
मुण्डसक्परिणद्धधातृशिरसां शम्भुः परं पिप्रिये ॥७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org