________________
‘પારસીક પ્રકાશ’ નામના ફારસી ભાષાના શબ્દકોશનો અને વ્યાકરણનો પરિચય : ૨૧૭
તષ્ઠિત પ્રકરણમાં—
१ शाहस्य अपत्यं शाहयादह् ।
अहीं अपत्य अर्थ भाटे 'यादह्' प्रत्यय छे.
खानस्य अपत्यं खानयादहू ।
अशीलस्य अपत्यं अशीलयादह् ।
अशील- असील भेटले सीन, 'असल' हे 'असीस' शम्हो भाषामा प्रयसित छे. या अश्शुभां અપત્ય અર્થનો પ્રત્યય પહેલાં બતાવેલ છે. પછી જ્ઞાત અર્થવાળો પ્રત્યય
२ काबुले जातः अरबे जातः चीने जातः પ્રયુક્ત અર્થ સૂચક પ્રત્યય— 3 महम्मदेन प्रयुक्ते महम्मदी । ભાવપણું બોધક પ્રત્યય-
मुसुलमानस्य भावः मुसुलमानी काफिरी ।
अस्ति अर्थद्योत 'स्तान्' प्रत्यय४ गुलं विद्यते अस्य गुलिस्तान् । हिन्दुस्तान
बागिस्तान् । कचिद् इकारागमः ।
काबुली । आरबी ।
चीनी 1
इदमर्थ सूयः 'अण्' प्रत्यय
4 अकबरस्य अयम् अकबरी ।
'तत् करोति' २मर्थनो अण् प्रत्यय
अणि पूर्वस्वरस्य आकारः मध्यमस्वरस्य इकारो वक्तव्यः --— અણુ ’ લાગતાં પૂર્વના સ્વરનો આકાર થાય છે અને મધ્યમ સ્તરને ઈકાર થાય છે.
अदलं करोति इति आदिलः ।
जुलुमं करोति जालिमः ।
हुकमं करोति हाकिमः । इत्यादि.
आदिल वगेरे प्रयोगोभां तत् करोति मर्थनो अण् प्रत्यय छे.
Jain Education International
આ રીતે તર્ધિત પ્રકરણમાં અનેક પ્રત્યયોનું વિધાન કરેલ છે. આ પ્રકરણમાં અંતે પુનાદું તવાન गुनाहगार - गार प्रत्यय । 'समूह' अर्थतो दात् प्रत्यय - यमादात् वगेरे तत् साधयति अर्थनो 'गर्’ प्रत्यय--य गर्, सितमगर वगेरे
तत् विक्रीणातिमर्थनो 'फरोश' प्रत्ययसबुजी विक्रीणाति इति सबुजीफरोश वगेरे. तत् धारयति अर्थनो 'दान्' प्रत्यय--- निमकं धारयति निमकदान्, अयनकदान् वगेरे. तराश् प्रत्यय-संगतराश, बुततराश वगेरे.
अर्थनो चह् प्रत्यय - सिंदूक + चह् = सिंदूकचहू, देगचह् वगेरे.
For Private & Personal Use Only
www.jainelibrary.org