________________
૧૭૨ ઃ શ્રી મહાવીર જૈન વિદ્યાલય સુવર્ણ મહોત્સવ ચર્થી
इत्थंतरि आवहि अच्छराउ, पइ रणझणंतमणिनेउराउ । तिहि साहिलासदेवंगणाहिं, कंदप्पिदप्पि थिरजुव्वणाहिं। उवगृहिय विविहनेहेण गाढु, सो विलसइ रइसागरवगाढु । अणमिसनयणु मणकजसिद्धि, अमिलायमल्लु अक्खुडियरिद्धि । नितु नट्ट-गीय-पिक्खणविणोइ, कालं गमेइ सो सम्गि लोह । सिरिरयणसिंह सुगरूवएसि, सिरिविणयचंद तसु सीस लेसि । अज्झयणु पढमु इह सत्तमंगि, उद्धरिउ संधिबंधेण रंगि । जं इह हीणाहिउ, किंचि वि साहिउ, तं सुयदेवी मह खमउ । इह पढइ जु गुणइ, वाचइ निसुणइ, मुत्तिनियंबिणु सो रमउ ॥९॥ ॥ इति श्रीवर्धमानप्रथमोपासकस्य श्री आणंदमहाश्रावकस्य सन्धिः समाप्त ।।
७० अणमिस्यनयणु सा० ॥ ७१ °पेखणविणोइ सा० ॥ ७२ सीसिलेसि हे०॥ ७३ मज्झ खमउ है । ७४ जं पढत गुणतह, श्रवणि सुणतह, मुत्तिरमणि तं बरउ वर सा० सं० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org