________________
निधन ८, व्यय १२, धर्मस्थ ९, केन्द्रगोवा
१-४-७-१० धरा सुतः अपि, सौख्य सहस्राणि विनाशयति पुप्टिमान ॥ गुण शतमपि दोषः कश्चिदेकोपि वृद्धः स्थगयति यदि नान्यस्त विरोधी गुणोऽस्ति । घट मिव परिपूर्ण पंचगव्य स्य यूथं, मलिनयति सुराया बिन्दु रेकापि सर्व । बलवती सूर्यस्य सुते बल होनंगारके बुधे चव । मेष वृषस्थे सूर्ये क्षपाकरे चाहती स्थाप्या । युन तिथि नै च नक्षत्र,
न वारो न च चंद्रमा, लग्न मेकं प्रशंसंति त्रिषडेकादेशखौ ॥ हिबुको ४ दय १ नवमां ९
वर १० पंचम ५ गृहगः । सिता थवा जीवः लघु हंति लग्न दोषा ।
सूर रह मिव निम्न गावेगः ॥ त्रिषडे कादश संस्थाः क्षितिसुत ।
रवि चंद्र सूर्य सुतः शिखिनः सान्निध्य देवानां निवेश काले प्रकुर्वन्ति । बुध भार्गव जीवानामे कोपि हि
केन्द्र माश्रितो बलवान यद्यपि ऋर सहाय सद्यो तिष्ठस्य नाशाय ॥
વિભાગ પહેલેં
2
.