________________
३ - ६- ११ सान्निध्यमेति नियतं प्रतिमा सुदेव कतु" सुतार्थ सुखदा - रोगता च ॥
सौम्या लग्नाद्याश्रिता मूर्ति पूर्वा
भावान्वीर्ये रुत्कटान् वर्जयंति षष्ट
हित्वा भाव मे ते हि तत्र शत्रु
८० :
द्व स्रि कत्रु रुत्पादयति ||
सूर्यारसी राय दिवित्त संस्थिता ।
खो सार्द्धा यो
पंच ५ गुरु स्त्रणः बुघे २ चैव एते
कुर्वन्ति मृत्यु कुल - नामकस्य ।
पाताल संस्था गुरु सौम्य चद्रा
लोक्य वृद्धि विसृजेति नान्यथा ॥ अथान्य ग्रन्थे :
लग्नादेका दशा सर्वे लग्न पुष्टिकरा ग्रहा । तृतीया चाष्टमे षष्टौ सूर्य सुतो सूर्य सुतौ शुभौ ॥ द्वित्रि संस्थो निशा नाथो, त्रिषट् स स्थो महीसुतः । बुधयो षट् नव द्वित्रि चतुर्दशाद्य पंचमे ॥ स्थितः ।
द्वादशम द्वितुरगः शुभः ॥
शुक्रो द्वित्रिचतुः पंच नवा राहु दशाष्ट षट् पच नवाद्य
[१३] सह डा
भागा ३|| चन्द्रे, ३ द्वौ शुक्रे २ द्वौ भागा विशेोपका ||
मंदे भौम तथा राहो सार्द्धं प्रत्येक मीयते । दुर्बलं बल वल्लग्नं ज्ञातव्यं
तत्त्वकेोविदः ॥
: विभाग पहेली
or