________________
इत्य नेनानु मानेन नवांश स्यानुसारतः कार्या षड् वर्ग सं शुद्धि स्थापना दीक्षयोः शुभाः ॥ यथा यथा शोभन वर्ग लाभः,
तथा तथा स्थापन मुत्तमं स्यात् । नवांशकस्यावदवश्य मत्रा सौम्य
ग्रहस्यैव विलोकनीयः ।। [૧૫] ઉદયાસ્ત શુદ્ધિ भृगारुदय वारांश भवने क्षण पंचके ।
चद्रांशोदय वारौ च दर्शने च न दीक्षयेत् ।। अंशक यामित्रपती पश्यति लग्नास्तम सुशुद्धि: स्यात् । अंशक पति स्तु लग्नं यदि पश्यत्युदय शुद्धिः स्यात् ।। प्रतिष्ठा दीक्षयो ह्या विशुद्धि-रुदयास्तयो । अथवोदय सशुद्धिः कैवलेव निरीक्ष्यते ॥
[૧૦] શ્રેષ્ઠ પ્રતિષ્ઠા લગ્ન
(वास्तुसार अमाथी) शौरा क्षिति सुनव सिरि युगा द्वि २
त्रि ३ स्थित चन्द्रमाः ॥ एक द्वि त्रिषु ख पंच बधुषु बुधः ।
शस्त्र प्रतिष्ठा विधौ जीवः ॥ केन्द्र नव स्वाधीषु भृगुजो व्योम
त्रिकोणे तथा पातालो दययाः ॥ स राहु शिखिन सर्वेषुप्यते ११ शुभाः ९ ४ ऽर्थः ।
:विला पडेटा
७८.