________________
[૫૪] ઉપગ્રહાર विधुन्मुख १ शूला २ शनि ३ केतु ४ ल्का ५ वज्र ६ कंप ७ निर्धाताः ८ जयज ९ ढ १४ द १८ ध १९ फ २२ ब २३ भ २४ सख्ये रविपूरत
उपग्रहा धिष्ण ॥११॥ [૧૫૫ નક્ષત્ર શુદ્ધિ रविदु भुक्त राशीना योगे षट् द्वादशाथवा । अष्टा दशस्तदर हेय: क्रांति साम्यस्य स भवः ॥१२॥
[૫૬] લગન બળ द्वि स्वभाव प्रतिष्ठा सु स्थिर वा लग्न मुत्तमं । तद भावे चरं ग्राह्यं मुद्दाम गुणं भूषणं ॥१३॥ मिथुन धनुराध भाग, प्रमदां शास्युः शुभाः । प्रतिष्ठायां मीन तुला घर केशरी
नवांशकर मध्यमा क्षेयाः ।।१४।। वृश्चिक मिथुन धनुर्द्धर कुभेषु शुभा
यदी क्षणं भवति । पचम केतु नवांशे वृषाज
योनान्य राशीनां ॥१५॥ लग्ने र स्तगः क्रूरों, दुरवस्था स्थितः शशी । वर्गोत्तमं विना चान्त्यो,
नवांशो ऽपि न गृह्यते ॥१६॥ શ્રી યતીન્દ્ર મૂહુર્ત પ્રભાકર :