________________
७. ५५]
भूतचैतन्यवादखण्डनम् ।
પ્રત્યક્ષ પ્રમાણમાંનુ ઐન્દ્રિયક પ્રત્યક્ષ તે કહી શકશે! નહિ, કારણ કે તે અતીન્દ્રિય ચૈતન્યમાં પ્રવૃત્ત થવાને શક્તિમાન નથી અને અનેન્દ્રિયક પ્રત્યક્ષ પણ કહી શકશે નહિ. કારણ કે તે તમે માનતા નથી. તેવી જ રીતે અનુમાન પણ કહીં શકતા નથી, કારણ કે પ્રત્યક્ષ સિવાય કોઈ પણ પ્રમાણુ તમને માન્ય નથી.
ચાર્વાક—લેક વ્યવહારના નિર્વાહ માટે લૌકિક માદિ અનુમાન અમે માનીએ છીએ પર’તુ સ્વર્ગ, અપૂર્વ વગેરેને સાધનાર અલૌકિક અનુમાન અમે માનતા નથી. જૈન—તા કાયાકાર નહિ પામેલા પરંતુ કાયાકારના કારણરૂપ ભૂતામાં ચૈત'ન્યનુ' અનુમાન પણ અલૌકિક જ માનવું જોઈ એ, કારણ કે લેાકેા આવું અનુમાન કરતા નથી અને જો તમારા આ અનુમાનને લૌકિક કહેવા માગતા હા તે સ્વર્ગ, અપૂર્વને સાધનાર અનુમાનને પણ લૌકિક માનવુ જોઈએ.
(पं०) तदेतदित्यादि सूरिः । असिद्धेः इत्यतोऽग्रे किमितीति गम्यम् । तस्येति प्रत्यक्षस्य । अतीन्द्रिये इति चैतन्ये । तस्येति प्रत्यक्षस्य । स्वर्गापूर्वादिप्रसाधकस्येत्यत्र अपूर्वशब्देन पुण्यपापस्य । तस्येति अनुमानस्य । तिरस्कारादिति अस्माभिः । अलौकिकं स्यादिति को भावो यदि 'किलालौकिकं त्वया न मन्यते तदा चैतन्यानुमानमपि अलौकिकं प्राप्नोतीति भावः । तत्रेति भूतेषु । तस्येति चैतन्यस्य ।
(टि० ) सतः खल्विति असन्नाभिव्यज्यते असच्छक्रेणाप्युत्पादयितुं न पार्यते, द्रव्यपुद्गलाभावात् गगनाम्भोरुहवत्, यथा चैतत्तस्मात्तथा । अथ शक्रादयः सुपर्वाणो न सन्ति प्रत्यक्षेणानुपलभ्य - मानत्वादिति चेत्, भूतेष्वपि चैतन्यं न प्रत्यक्षलक्ष्यं तदपि तत्र नास्तीति कथं न मन्यध्वम् । कायाकारपरिणतेषु भूतेषु चैतन्यं प्रत्यक्षेण लक्ष्यते इति चेत्, ननु प्रत्यक्षेणातीन्द्रियेण एन्द्रियेण वा चैतन्य लक्ष्यते विदुषा । न तावत् प्रथमः कल्पः कल्पशिखोव भवत्पक्षक्षेमाय । अतीन्द्रियस्य इन्द्रियपथातीतशक्रादिसुरजीवादिप्रसाधकत्वेन भवन्मताभिघातोद्यतस्य प्रख्यातत्वात्ः । न द्वितीयः शुभंयुः । इन्द्रियस्यातीन्द्रिये प्रवेशानुपपत्तेः । अतोन्द्रियचैतन्यवच्छका दिसिद्धिरपि कर्तव्या । प्रागिति पूर्वम् । तस्येति प्रत्यक्षस्य । तस्मिन्निति चैतन्ये । अनैन्द्रियकस्येति अवध्यादिकस्य । तस्येति प्रत्यक्षज्ञानस्य । नाप्यनुमानमिति नाप्यनुमानम् भूतेषु चैतन्यप्रसाधन कक्षम् । तस्यापीति अनुमानस्यापि । चार्वाकोड़ध्यक्ष मेकमिति वचनात् । अथ स्वीक्रियत इत्यादि । स्वर्गेति स्वर्ग प्ररूपकस्य । अपूर्वेति अदृष्टपुण्यपापादिनिर्णेतुः । अलौकिकस्येति लोकव्यवहारव्यतिरिक्तस्य । तस्येति अनुमानस्य । [ ? तिरस्कारादिति ] निराकरणात् । तत्रेति तेषु भूतेषु । तस्येति चैतन्यस्य । तदिति अनुमानम् ।
2
९४ अथोक्तं प्राक्काष्ठपिष्टप्रमृतिषु प्रत्येकमप्रतीयमानाऽपि मदशक्तिः समुदायदशायां यथाभिव्यज्यते, तथा कायाकारे चैतन्यमपीति चेत् । तदसत्यम् । यतः केयं मदशक्तिर्नाम ? । वस्तुस्वरूपमेव, अतीन्द्रिया वा काचित् । न प्राच्यः पक्षः, काष्ठपिष्टादिवस्तुस्वरूपस्यासमुदायदशायामपि सत्त्वेन तदानीमपि मदशक्तेरभिव्यक्तिप्रसक्तेः । अतीन्द्रियायास्तु तस्यास्तदानीमन्यदा वा न ते स्वीकारः सुन्दरः, क्षातिरिक्तप्रमाणस्य तत्साधकस्य भवतोऽभावात् । जैनैस्तदानीं स्वीकृतैव तावदियम्,
प्रध्य
१. किल लोढे १.