SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ एवंमूतनयः । ७. ३९ उदाहरन्तिं यथेन्द्रः शक्रः पुरन्दर इत्यादयः शब्दाः भिन्नाभिधेया.. ___ एव भिन्नशब्दत्वात् करिकुरङ्गतुरङ्गशब्दवदित्यादिः ॥३९॥ સમભિરૂઢનયાભાસનું લક્ષણ પર્યાયવાચી શબ્દોના વાચ્યાર્થીને સર્વથા (એકાન્ત) ભિન્ન માનનાર અભિપ્રાય સમભિરૂઢનયાભાસ કહેવાય છે. ૩૮ સમભિરૂઢનયાભાસનું ઉદાહરણ-- જેમકે ઈન્દ્ર, શક, પુરંદર વિગેરે શબ્દો ભિન્ન ભિન્ન અભિધેય (વાચ્યાર્થ)ના જ વાચક છે, કારણ કે, તે કરિ, કુરંગ અને તુરંગની જેમ ભિન્ન ભિન્ન शहे। छे. 36 एवंभूतनयं प्रकाशयन्तिशब्दानां स्वप्रवृत्तिनिमित्तभूतक्रियाविष्टमर्थ वाच्यत्वेना- . भ्युपगच्छन्वंभूतः ॥४०॥ समभिरूढनयो हीन्दनादि क्रियायां सत्यामसत्यां च वासवादेरर्थस्येन्द्रादिव्यपदेशमभिप्रेति, पशुविशेषस्य गमनक्रियायां सत्यामसत्यां च गोव्यपदेशवत् तथा रूढेः सद्भावात् । एवंभूतः पुनरिन्दनादिक्रियापरिणतमर्थं तक्रियाकाले इन्द्रादिव्यपदेशभाजमभिमन्यते; न हि कश्चिद क्रियाशब्दोऽस्यास्ति, गौरश्व इत्यादिजातिशब्दाभिमतानामपि क्रियाशब्दत्वात्-गच्छतीति गौः, आशुगामित्वादश्व इति । शुक्लो नील इति गुणशब्दाभिमता अपि क्रियाशब्दा एव-शुचिभवनात् शुक्लो नीलनान्नील इति । देवदत्तो यज्ञदत्त इति यदृच्छाशब्दाभिमता अपि क्रियाशब्दा एव-देव एनं . देयात् , यज्ञ एनं देयादिति । संयोगिद्रव्यशब्दाः समवायिद्रव्यशब्दाश्चाभिमताः . . क्रियाशब्दा एव-दण्डोऽस्यास्तीति दण्डी, विषाणमस्यास्तीति विषाणीत्यस्तिक्रियाप्रधा- . नत्वात् । पञ्चतयी तु शब्दानां व्यवहारमात्रात् न निश्चयादित्ययं नयः स्वीकुरुते ॥४०॥ .. उदाहरन्तियथेन्दनमनुभवन्निन्द्रः शकनक्रियापरिणतः शक्रः पूर्दारण प्रवृत्तः पुरन्दर इत्युच्यते ॥४१॥ समूतनयनु सक्ष (શબ્દની) પિતાની પ્રવૃત્તિના નિમિત્તરૂપ ક્રિયાથી યુક્ત અને તે શબ્દના વાચ્યાર્થી તરીકે સ્વીકારનાર અભિપ્રાય એવંભૂતનય કહેવાય છે. ૪૦ હ૧ તથા પ્રકારની રૂઢિ (રિવાજ)ને લઈને ગમનક્રિયા હોય કે ન હોય - તે પણ પશુવિશેષમાં ગાયને વ્યવહાર કરાય છે તેમ ઈન્દનાદિ (ઠકુરાઈવિગેરે)
SR No.011612
Book TitleRatnakaravatarika Part 03
Original Sutra AuthorN/A
AuthorDalsukh Malvania
PublisherL D Indology Ahmedabad
Publication Year1969
Total Pages242
LanguageGujarati
ClassificationBook_Gujarati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy