________________
.... ११. प्रमाणनयतत्त्वालोकस्य सूत्राणामकारादिक्रमसूची
अकारादि पौद्ग ४. ९, १०४. (२) अज्ञाननिवृत्तिस्व ६. १२, २२९ (२) अज्ञानात्मकानात्म" ६. २४. २३७ (२) अस्मिस्तदध्य १. ८, ६३ (१) अननुभूते मुनिमण्डले ६. ३२. २३९ (२) अननुभूते वस्तुनि ६. ३१, २३९ (२) भनभिमतस्यासाध्य ३. १५, ४१ (२) भनभीप्सितसाध्य ६. ४६, २४८ (२) भनयोरन्यतरप्रयोगे ३. ३२, ५० (२) अनादेयवचनः कश्चिद् ६. ७५, २९६ (२) भनाप्तवचनप्रभवं ६. ८३, २९९ (२) भनित्यः शब्दः कृतक ६. ६७, २९३ (२) भनित्यः शब्दः कृतकं ६. ६८, २९४ (२) अनित्यः शब्दः कृतक ६. ७८, २९७ (२) भनित्यः शन्दः कृतक ६. ७९, २९७ (२) अनुगत विशिष्टाकार' ५. २, १८५ (२) अनुपलब्धेरपि द्वरूप्यम् ३. ९३, ७५ (२) भनुभवस्मृतिहेतुकं ३. ५. ८ (२) अनुमानं द्विप्रकारं ३. ९, २६ (२) अनुमाननिराकृतसाध्य ६. ४२, २४३ (२) भनुमानाद्याधिक्येन २. ३. १३३ (१) अन्ताप्त्या हेतोः ३. ३७, ५२ (२) अन्यतरासिद्धा यमा ६. ५१, २५० (२) 'अन्यथा प्रमेया २. १५, १६४ (१)
अप्रतीतमनिराकृत । ३. १४, ४० (२) भप्राधान्येनैव ध्वनि ४. २४, १६२ (२) भभिन्नमेव भिन्न ६. ८७, ३०१ (२) अभिधेयं वस्तु यथा ४. ४, ८७ (१) अभिमतानभिमत १. ३, ४२ (१) भयं च द्वेधा स्वा' ८. ५, १०९।। अयं द्विविधः क्षायो ८. ८, १११ (३) भयमुभयविकल्पः ७. १४, ११ (३) अर्थप्रकाशकत्वमस्य १. १२, १५० (२) भवगृहोतार्थविशेषा २. ८. १६१ (१) भवधिज्ञानावरण° २. २१, १६६ (१)
भशेषविशेषेष्वौदासीन्य ७. १५, ११ (३) असत्यामपि व्याप्तौ ६. ३५, २४० (२) भसर्वज्ञोऽनाप्तो वा ६. ७४, २९५ (२) भसामस्त्येनाऽप्युत्पद्य २. १३, १६२ (१) भसिद्धविरुद्धानका ६. ४७, २४९ (२) भसिद्धसाध्यव्यतिरेको ६. ७०, २९४ (२) अस्तीह सहकारफले ३. ८.. ७० (२) भस्त्यत्र गिरिनिकुञ्ज ३. ७८. ६९ (२) अस्पष्टं परोक्षम् ३. १, १ (२) अस्य विधिनिषेधा ४. २८, १६३ (२) आगमनिराकृत साध्य ६. ४३, २४४ (२) आद्यः शिष्यादिः ८. ६. १११ (३) . भायो नैगमसंग्रहन्यव° ७. ६, ७ (३) आनुमानिकप्रतिपत्य ३. २०. ४२ (२) भाप्तवचनादाविर्भूत ४. १. ८१ (२) । आरम्भकश्चात्र जिगीषुः ८. २, १०७ (३) इतरथाऽपि संवेदनात् ४. ३४, १६४ (२) इतरथा स्वपरयोः प्रमाण ६. ११, २२९ (२) इन्दनादिन्द्रः शकनाच्छकः ७. ३७, १९ (३) इयं सप्तमझी प्रतिभङ्ग ४. ४३, १६७ (२) ईहितविशेषनिर्णयोऽवायः २. ९, १६१ (१) उकलक्षणोल्लङ्घने ६. ८०, २९८ (२) उक्तलक्षणो हेतुर्द्विप्रकार ३. ५४, ५६ (२) उत्तरचरानुपलब्धिर्यथा ३. १०१. ७७ (२) उदगुर्मुहूतात् पूर्व पूर्वफ़ल्गुन्य ३. ८१ ६९ (२) उदेष्यति मुहूर्तान्ते ३. ८०, ६९ (२) उपचारातदाप्तसवचनं च ४. २, ८१ (२) उपलब्धिर्विधिनिषे ३. ५५, ५६ (२) उपलब्धेरपि द्वैविध्य ३. ६७. ६० (२) उपलम्भानुपलम्भसम्भवं ३. ७, १९ (२) उपादानयुद्धयादिना प्रमा ६. ७, २२८ (२) उभयासिद्धो यथा परिण'मी ६. ५०, २१९(२) उमयोस्तत्त्वनिर्णिनीपुत्वे ८. २३ १४२ (३) ऋजु वर्तमानक्षणस्थायि ७. २८, १६ (३) एकत्र वस्तुनि विधीयमान ४, ३७, १६५ (२)