________________
१२३
८. १९ ]
सभ्यानां कर्तव्यम् । (૬) તત્ત્વવિદ્દ હોવા છતાં પક્ષપાતને કારણે ગુણ કે દોષને વિપર્યય પણ કર.. वामां आवे छे. भाटे सूत्रमा 'भाध्य:थ्य' क्यन उस छे..
- આ છ ગુણોથી યુક્ત તથા ઉભય એટલે વાદી અને પ્રતિવાદી પ્રકરણથી ઉભયને આ અર્થ પ્રાપ્ત થાય છે. જેઓને સ્વીકારે છે તેઓ સભ્ય બને છે. સામાન્ય રીતે ત્રણ ચાર વગેરે સંખ્યામાં સભ્યો કરવા જોઈએ તે જણાવવા माटे सूत्रमा 'सभ्याः' सम महुवयन ४२ छे. त्रए यार सल्यानी मला 'હેય તે છે, અને તેના અભાવમાં એક સભ્ય કરે જોઈએ. _ (पं.)विशेषलक्षणच्युतसंस्कारादिगुणदोपयोरिति विशेषलक्षणं अजर्घाः अपास्फाः
च्युतसंस्कार कटप्यादिस्थाने कटप्वादिः । वादिप्रतिवादिनोरिति वादिप्रतिवादिनोर्मध्ये ॥१८॥ ... (टि.) एतदिति नदीष्णत्वम् । तस्येति वादिप्रतिवादिसिद्धान्त तत्त्वनदीष्णत्वस्य ।
अन्यथापीति बहुश्रुतत्वाभावेऽपि । एतदिति तत्त्वनदीष्णत्वम् । इतरथेति सिद्धान्ततत्त्व. ... कौशल्यमन्तरेण । तद्बाधितेति सिद्धान्तबाधितन्वम् । एतस्मिन्निति तत्त्वकौशल्ये ॥१८॥
वादिप्रतिवादिनोर्यथायोगं वादस्थानककथाविशेषाङ्गीकारणाऽग्रवादोत्तरवादनिर्देशः, साधकबाधकोक्तिगुणदोषावधारणम् , यथावसरं तत्त्वप्रकाशनेन कथाविरमणम् , यथासंभवं सभायां कथाफलकथनं चैपां कर्माणि ॥१९॥
६१ यत्र स्वयमस्वीकृतप्रतिनियतवादस्थानको वादिप्रतिवादिनौ समुपतिष्ठेते, तत्र सभ्यास्तौ प्रतिनियतं वादस्थानकं सर्वानुवादेन दूण्यानुवादेन वा, वर्गपरिहारेण वा वक्तव्यमित्यादिर्योऽसौ कथाविशेषस्तं चाङ्गीकारयन्ति, अस्याग्रवादोऽस्य चोत्तरवाद इति च निर्दिशन्ति, वादि-प्रतिवादिभ्यामभिहितयोः साधक-बाधकयोर्गुण दोषं चावधारयन्ति । यदैकतरेण प्रतिपादितमपि तत्त्वं मोहादभिनिवेशाद् वाऽन्यतरोऽनङ्गीकुर्वाणः कथायां न विरमति, यदा वा द्वावपि तत्त्वपराङ्मुखमुदीरयन्तौ न विरमतः, तदा तत्त्वप्रकाशनेन तौ विरमयन्ति । यथायोगं च कथायाः फलं जयपराजयादिकमुद्घोषयन्ति, तैः खलूद्घोषितं तन्निर्विवादतामवगाहते । ___ "सिद्धान्तद्वयवेदिनः प्रतिभया प्रेम्णा समालिङ्गिता
स्तत्तच्छास्त्रसमृद्धिवन्धुरधियो निष्पक्षपातोदयाः। क्षान्त्या धारणया च रञ्जितहृदो बाढं द्वयोः संमताः
.. सभ्याः शम्भुशिरोनदीशुचिशुभैर्लभ्यास्त एते बुधैः" ॥१॥१९॥ सल्यानु तव्य
વાદી અને પ્રતિવાદીના વાદના સ્થાન અર્થાત વિષયને નિર્ણય કરવો, કથાવિશેષને સ્વીકાર કરાવો, પૂર્વપક્ષ અને ઉત્તરપક્ષને નિર્દેશ કરે. સાધક અને બાધક પ્રમાણેના કથનમાં ગુણદોષને નિશ્ચય કરે, અવસર આવે