________________
८. १० ]
वादाङ्गनियमनिवेदनम् ।
११६
अङ्गनियममेव निवेदयन्ति
तत्र प्रथमे प्रथमतृतीय तुरीयाणां चतुरङ्ग एव, अन्यतमस्याऽप्यङ्गस्यापाये जय. पराजयव्यवस्थादिदौः स्थ्यापत्तेः ॥१०॥
$ १ उक्तेभ्यश्चतुर्भ्यः प्रारम्भकेभ्यः प्रथमे जिगीषौ प्रारम्भके सति प्रथमस्य जिगीषेोरेव तृतीयस्य परत्र तत्त्वनिर्णिनीषुमेदस्य क्षायोपशमिकज्ञानशालिनः तद्भेदस्यैव, तुरीयस्य केवलिनश्व प्रत्यारम्भकस्य प्रतिवादिनचतुरङ्ग एव प्रकरणाद् वादो भवति । वादिप्रतिवादिरूपयोरङ्गयोरभावे वादस्यानुव्थानोपहततैव, इति तयोरयत्नसिद्धत्वेऽप्यपराङ्गद्वयस्यावश्यम्भावप्रदर्शनार्थं चतुरङ्गत्वं विधीयते । प्रसिद्धं च सिद्धांशमिश्रितस्याऽप्यसिद्धस्यांशस्य विधानम् । यथा शब्दे हि समुच्चारिते यावानर्थः प्रतीयते तावति शब्दस्याभिधैव व्यापार इति "निःशेषच्युतचन्दनम्" इत्यादौ वाच्य एवैकोऽर्थं इति प्रत्यवस्थितं प्रति द्वावेतावर्थो वाध्यः प्रतीयमानयेत्येवंरूपतया वाच्यस्य सिद्धत्वेऽपि प्रतीयमानपार्थक्यसिद्धयर्थं द्वित्वविधानम् । तत्र वादिप्रतिवादिनोरभावे वाद एव न संभवति, दूरे जय-पराजयव्यवस्था; इति स्वतः सिद्धावेव तौ । तत्र च वादिवत् प्रतिवाद्यपि चेजिगीपुः, तदानीमुभाभ्यामपि परस्परस्य शाठ्यकलहादेर्जयपराजयव्यवस्थाविलोपकारिणो निवारणार्थं लाभाद्यर्थं वाऽपराङ्गद्वयमप्यवश्यमपेक्षणीयम् । अथ तृतीयस्तुरीयो वाऽसौ स्यात् तथाऽप्यनेन जिगोपोर्वादिनः शाठ्यकलहायपोहाय, जिगीषुणा च प्रारम्भकेण लाभपूजाख्यात्यादिहेतवे तदपेक्ष्यत एवेति सिद्वैव चतुरङ्गता स्वात्मनि तत्त्वनिर्णिनीषुस्तु जिगीषु प्रतिवादितां प्रतिवादितां च न प्रतिपद्यते, स्वयं तत्त्वनिर्णयानभिमाने परावबोधार्थं प्रवृत्तेरभावात् तस्मात् तत्त्वनिर्णयासम्भवाच्च; इति नायमिहोत्तरत्र च निर्दिश्यते ॥ १० ॥
1
3
અગનિયમનનું નિરૂપણુ~~
ઉપરક્ત ચાર પ્રકારના પ્રારંભકમાંથી પહેલે (જિગીષુ) આરભક હાય, ત્યારે જો પહેલે (જિગીષુ), ત્રીજો (પરત્ર તનિણિનીષ ક્ષાયે પશમિક જ્ઞાનશાલી અને ચેાથે! (પરત્ર તત્ત્વનિણિ ની કેવલી) પ્રત્યાર ́ભક હાય, તેા વાદ ચાર અગવાળા જ હાય છે, કારણ કે કોઈ પણ એક ન હેાય તે જય-પરાજયની વ્યવસ્થા વગેરે મુશ્કેલ ખની જાય છે ૧.
$૧ ઉપરે!ક્ત ચાર પ્રકારના પ્રારંભકામાંથી પહેલા-જિગીષુ પ્રાર’ભક-વાદી હાય ત્યારે જો પ્રથમ-જિગીષુ, ત્રીજો-પ૨ત્ર તત્ત્વનિણીની ક્ષાપમિક જ્ઞાનશાલી અને ચાથા–પરત્ર તત્ત્વનિષ્ણુિ ની કેવલીરૂપ પ્રત્યાર ભક પ્રતિવાદી હૈાય તે તેઓને વાદ ચાર અંગવાળા જ હોય છે. સૂત્રમાં ‘વાદ' શબ્દનું ગ્રહણુ નથી, તેા પણ અહી` પ્રકરણના ખલથી વાદનું ગ્રહણ જાણવું. વાદી અને પ્રતિવાદીરૂપ એ અગા