________________
८६ आत्मविशेषगुणोच्छेदरूपमुक्तिवादिनां निरसनम् । ७. ५६. . गुणैः । तदेवमिते धिषणाप्रज्ञावुद्धिः । ननु तस्यामिति मुक्तदशायाम् । स्वरूपेत्यादि । . . अस्येति आत्मनः । दुःखस्लेशेति अविद्याऽस्मि तारागद्वेषाभिनिवेशाः क्लेशाः ।।
८ अत्र बनः - यदवादि- सन्तानत्वादिति, तत्र किमिदं सन्तानत्वं नाम ? ... किमुपादानोपादेयभावप्रबन्धेन प्रवर्तमानत्वम् , कार्यकारणभावप्रबन्धेन प्रवृत्तिः, अपरापरपदार्थोत्पत्तिमात्रता वा । आद्यः पक्षः सावद्यः, आश्रयासिद्धस्वरूपासिद्धतयोरापत्तेः, बुद्धयादिनवक्षणानामुपादानोपादेयभावरूपतया सन्तानस्य सौगतानामेव संमतत्वात्। आत्मनः समवायिनः, आत्ममनःसंयोगादसमवायिनः, अदृष्टादेनिमित्ताच्च तैरात्म- .. गुणोत्पादप्रतिपादनात् । एतेन द्वितीयपक्षोऽपि व्यपास्तः, · वुद्धयादिक्षणानां कार्य-.. कारणभावमात्रस्याऽपि तरस्वीकारात; प्रलयप्रलीनवुद्धचादेरप्यात्मनः पुनर्बुद्धयाधुत्पाः । दाङ्गीकारात् । तृतीयपक्षेऽपि व्यभिचारः, अपरापरेपामुत्पादुकानां पटकटकपाटादीनां सन्तानत्वेऽप्यत्यन्तमनुच्छिद्यमानत्वात् । अथैकाश्रयाऽपरापरोत्पत्तिः सन्तानः, ततो नैप . दोषः; तर्हि तादृशं सन्तानत्वं प्रदीप नास्तीति साधनवैकल्यं दृष्टान्तस्य; परमाणुपाकजरूपादिभिश्च व्यभिचारी हेतुः, तथाविधसन्तानत्वस्य तत्र सद्भावेऽप्यत्यन्तोच्छेदा-... भावात् । अपि च, संतानत्वमपि भविष्यत्यत्यन्तानुच्छेदश्च, विपर्यये वाधकप्रमाणाभावात् , इति सन्दिग्धविपक्षव्यावृत्तिकत्वादप्यनैकान्तिकोऽयम् । विरुद्धश्च, शब्दवुद्धिविद्युत्प्रदीपादिष्वत्यन्तानुच्छेद वत्स्वेव सन्तानत्वस्य व्यवस्थानात् शब्दबुद्धिविद्युत्प्रदीपादयो । हि पर्याया द्रव्यरूपतया स्थास्नव एव, तद्र्व्याविष्वग्भूतं पर्यायान्तरमुत्पादयन्तः .. एव प्रध्वंसन्ते । न पुनरमीषामत्यन्तमुच्छेदः सूपपादः, उत्पादव्ययध्रौव्याणां परस्पर-... निरपेक्षाणां खरविषाणप्रख्यत्वात् । तथाहि- नास्ति कचिदत्यन्तमुच्छेदः, स्थित्युत्पादः. . . रहितत्वात् , खर विषाणवत् ; इति न प्रस्तुतानुमानाद् बुद्ध्यादिगुणोच्छेदरूपा सिद्धिः सिध्यति ।
જૈન-આને ઉત્તર હવે અમે આપીએ છીએ કે તમે એ સંતાન હેતુ - કહ્યો છે પણ પ્રશ્ન એ છે કે સંતાન છે શું ? શું તે ઉપાદાન-ઉપાદેય ભાવની - પરંપરા ચાલવી તે છે ? કાર્ય-કારણ ભાવની પરંપરા ચાલવી તે છે કે અપર અપર (નવનવા) પદાર્થની ઉત્પત્તિ માત્ર છે ?
પહેલે પક્ષ સંદેશ છે, કારણ કે બુદ્ધયાદિ નવ ક્ષણોમાં ઉપાદાન -ઉપાદેય ભાવરૂપે સંતાન તે બૌદ્ધો જ માને છે એટલે તદ્રપ સંતાન હેતુમાં આશ્રયાસિદ્ધિ અને સ્વરૂપાસિદ્ધિની આપત્તિ આવશે, કારણ કે નિયાયિકે તે સમાધિ કારણ આત્મા, અસામાયિકારણ આભમનઃસંચાગ અને નિમિત્ત કારણ અષ્ટાદિથી , (એમ કારણત્રિતયથી) આત્મગુણોની ઉત્પત્તિનું પ્રતિપાદન કરેલ છે. એટલે ઉપાદાન-ઉપાદેય ભાવ ઘટી શકશે નહિ. ઉપરોક્ત પહેલા પક્ષના ખંડનથી બીજે
१ °सिद्धि मु।