________________
मुक्तिवर्णनम् ।
[ ७.५७
એ જ રીતે સુરાપાનથી ઉત્પન્ન થયેલ ચિત્તની વિકલતા એ પણ આત્માનું પાતન્ત્ય જ છે અને ચિત્તની એ વિકલતાના કારણભૂત મંદિરા પણ પૌદ્ગલિક છે એટલે આનાથી પણ વ્યભિચાર નહિ આવે.
८०
(पं०) पारतन्त्र्यस्वभावत्वात् तन्निमित्तभूतस्य तु कर्मण इति एतद्धि स्वयमेव पारतन्त्र्यं न तु तन्निमित्तं यच्च तन्निमित्तं तत्पौगलिकमेव तच्च कर्मेव । पारतन्त्र्यमेवेतिं एतदपि पारतन्त्र्यं यच्चास्य निमित्तं तत् पौद्गलिकमेव ।
(टि०) पौद्गलिकमित्यादि । तस्येति क्रेधादेः । तन्निमित्तेति क्रोधादिकारणरूपस्य । तद्धेतुरिति चित्तवैकल्यहेतुः ॥५६॥
९१८ ततो यद् यौगैरात्म विशेषगुणलक्षणम्, कापिलैः प्रकृतिविकारस्वरूपम्, सौगतैर्वासनास्वभावम् ब्रह्मवादिभिर विद्यास्वरूपं चाऽदृष्टमवादि; तदपास्तम् । विशेषतः पुनरमीषां निषेधो विस्तराय स्यादिति न कृतः ||५६॥
૭૧૮ આ રીતે નાસ્તિક મતના ખંડન દ્વારા ચૌગા દ્વારા સંમત આત્મ ગુણરૂપ, સાંખ્યા દ્વારા સંમત પ્રકૃતિના વિકારસ્વરૂપ, બૌદ્ધસ ́મત વાસના સ્વભાવરૂપ, અને પ્રહાવાદીએ એ કહેલ અવિદ્યારૂપ અષ્ટ, એ બધાનું નિરાકરણ થઈ ગયું એમ જાણવુ'. વિશેષે કરીને આ ચારેને નિરાસ કરવામાં ગ્રન્થ વિસ્તૃત अर्ध लय भाटे ३ नथी. ५६.
( पं० ) अवादीति उदितम् ॥५६॥ अथात्मन एव विशेषणान्तरमाहुः
तस्योपात्तपुंस्त्रीशरीरस्य सम्यग्ज्ञानक्रियाभ्यां कृत्स्नकर्मक्षयस्वरूपा सिद्धिः ॥५७॥
६१ तस्याऽनन्तर निरूपितरूपस्याऽऽत्मनः, उपात्तपुंखी शरीरस्य स्वीकृतं पुरुपयोषिद्वपुषः, एतेन स्त्रीनिर्वाणद्वेषिणः काष्ठाम्बरान् शिक्षयन्ति । सम्यग्ज्ञानं च यथावस्थितवस्तुतत्त्वावबोधः, क्रिया च तपश्चरणादिका, ताभ्याम् ।
આત્માના જ બીજા વિશેષણનું કથન-~
પુરુષ કે સ્ત્રીના શરીરના ધારણ કરનાર તેની સસ્યજ્ઞાન અને સમ્યફ્ डिया (यारित्र) वडे समस्त उना क्षय३५ सिद्धि-भुति थाय छे. ५७.
$१ तस्य तेनी भेटले उपरना सूत्रमा णावेस स्व३वाजा आत्मानी, उपात्तपुंस्त्रीशरीरस्य - भेगे पुरुष स्त्रीना शरीरने धारण युछे सेवा. સૂત્રના આ અંશથી સ્ક્રીનિર્વાણ (સ્ત્રીમુક્તિ)ના દ્વેષી દિગમ્બરોને શિખામણ આપી છે. એમ સમજવું. सम्यगूज्ञान-भेटले वस्तुतंत्र - (वस्तुस्व३५) ने अभाषे स्थित होय ते प्रमाणे तेनो साथी गोध क्रिया- भेटते तपश्चर (यारित्र) महि३य. मा जन्ते वडे.
$२ ननु सम्यग्दर्शनमपि वृत्स्नकर्मक्षयकारणमेव । यदाहुः- “सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः " इति, तत् कथमिह नोपदिष्टम् । उच्यते सम्यग्ज्ञानो