________________
६८. आक्षेपोन्मूलनद्वारेण जैनानां शरोरपरिमाणत्वसमर्थनम् । [७.५६. ... .... (टि०) कथं वेत्यादि । तत्परिमाणेति शरीरपरिमाणत्वे । तस्येति भात्मनः । अनित्यत्वं नश्वरस्वभावे शरीरे व्याध्याधिवहिजलाद्युत्पातपरवशे विनाशमासादयति ।. जीवोऽपि पूर्वशरीरत्यागे. नानित्यत्वाद्विनाशमाप्नुयात् , तस्मिन् विनष्टे कोऽपि परलोकं न यायात् , घटशरीरादिवत् । परलो. कोऽप्यसत्कल्पः । अकिम्बित्करत्वात्, मूकोद्गीतसप्तमस्वरवत् । मन्मनस्वराशङ्कानिरासाय सप्तमस्वरग्रहणम्। ...
यदि वपरित्यादि। हे जैनमतसेवक ! जैनाग़मानुसरणव्यसनिन् । पूरुषं जीवमात्मानं शरीरपरिणामपवित्रीकृतं जल्पसि ?. कथय । अस्येति शरीरस्य । तस्येति आत्मनः। ....
.६१४ अत्राभिदध्महे-यदभ्यधायि-नन्वात्मनो व्यापकत्वाभाव इत्यादि, तदसत्यम् , यद्ः येन संयुक्तं तदेव तं प्रत्युपसर्पतीति नियमासंभवात् , अयस्कान्तं प्रत्ययसस्तेनाऽसंयुक्तस्याऽप्याकर्षणोपलव्धेः । अथासंयुक्तस्याऽप्याकर्षणे . तच्छरीरारम्भ प्रत्येकमुखीभूतानां त्रिभुवनोदरविवरवर्तिपरमाणूनामुपसर्पणप्रसङ्गाद्न जाने कियत्परिमाणं तच्छरीरं स्यादिति चेत् , संयुक्तस्याऽप्याकर्षणे कथं स एव दोषो न भवेत् ? आत्मनो व्यापकत्वेन सकलपरमाणूनां तेन संयोगात् । अथ तद्भावाविशेषेऽप्यदृष्टवशाद् विवक्षितशरीरोत्पादनानुगुणा नियता एव परमाणव उपसर्पन्ति; तदितरत्रापि तुल्यम् । ..... - ११४ रैन-डे नेयायि! तमामे 'मामाने व्या५ना भानात। (ला 03: પૃ.૬૫) એમ કહીને શરીરપરિમાણ આત્માને માનવામાં જે અનેક દેશે બતાવपानी प्रयत्न ध्या, ते वास्तव (सत्य३५) नथी, १२५ -नाथी संयुद्धत. (नाये।) हाय ते ४ तनी पासे तय (गमन २) सवा नियम नथी, કારણ કે લેહકાતામણિ (લેહચુંબક) સાથે. સંગ નથી, છતાં તે પ્રત્યે લોહનું माएर नेवाय छे. . .. ...
.. . . .. . नैयायिह-५२१. सयोन य..छतi. A मा य त ते: શરીરના આરંભ પ્રત્યે સન્મુખ થયેલ ત્રણે ભુવનમાં રહેલ પરમાણુઓનું આકपए थवाथी और नए शरी२ उप मोटु मनी .. ? ... . .
જૈન–તે પછી સંયુક્તનું આકર્ષણ માનવામાં પણ તે જ દેષ કેમ નહિ . આવે ? કારણ કે આમાં વ્યાપક હોવાથી સંકલ : પરમાણુ સાથે તેના સંચાગतो छ १. .. .. :: ...... ...नैयायिहि-व्या५४ सामान संदी:५२मा साथे सयोग समान हावा. છતાં અદષ્ટ (કર્મ)ને લઈને વિવક્ષિત શરીરની ઉત્પત્તિમાં અનુકૂલ એવા નિયત : પરિમાણુઓનું જ આકર્ષણ થાય છે. અર્થાત સંયુક્ત છતાં બધા પરમાણુઓથા : शशर निर्माण थतुं नथ.. ..........: : ...
જેન—તે એ જ ન્યાયે અસંયુક્ત વિષે પણ સમાન જ છે. અર્થાત અસંયુક્ત વિષે પણ અદષ્ટને કારણે અનુકૂળ અને નિયત પરમાણુઓનું આકર્ષણ થશે. -
(टि०) नन्वात्मन इत्यादि । तदेवेति शरीरारम्भकपरमाण्यादि । तमिति मनोऽधिष्ठित मात्मानं प्रति । तेनेति अयस्कान्तमणिनाः। तेनेति त्रिभुवनोदर विवरसंवरणशीलेन सकलपरमाणु-, . स्पृशा परमात्मना । तद्धावेति संयोगसद्धावसाम्येऽपि । अष्टवशादिति विश्वनिर्माणबद्धकक्ष