________________
नैयायिकसंमतात्मजडरूपतानिरसनम् ।
(६) प्रतिक्षेत्रं भिन्न- हरे शरीरभां लुहो (७) पौद्गालिकाढण्टावान् - युगसाथी मनेस उमेनेि अधीन. (८) अयम्-आ-७५२ प्रभाता तरी
जावेस आत्मा
७.५६ ]
( पं०) अनुपचरितवृत्त्येति न पुनः प्रतिविम्वरूपतया ।
$ १ अत्र चैतन्यस्वरूपत्वपरिणामित्व विशेषणाभ्यां जडस्वरूपः कूटस्थनित्यो नैयायिकादिसंमतः प्रमाता व्यवच्छिद्यते । यतो येषामात्माऽनुपयोगस्वभावस्तावत्, तेषां नासौ पदार्थपरिच्छेदं विदध्याद्, अचेतनत्वात् आकाशवत् । अथ नोपयोगस्वभावत्वं चेतनत्वम्, किन्तु चैतन्यसमवायः स चात्मनोऽस्तीत्य सिद्धमचेतनत्वमिति चेत् तदनुचितम् । इत्थमाकाशांदेरपि चेतनत्वापत्तेः, चैतन्यसमवायो हि विहायः प्रमुखेऽपि समानः; समवायंस्य स्वयमविशिष्टस्यैकस्य प्रतिनियम हेत्वभावादाऽऽत्मन्येव ज्ञानं समवेतं नाकाशादिष्विति विशेषाव्यवस्थितेः ।
"
3
६१ आत्माना आ ाक्षसूत्रमां "चैतन्यस्वरूप भने परिणामी ” भा એ વિશેષણાથી તૈયાયિકાદિને માન્ય જડસ્વરૂપવાળા અને ફૂટસ્થ નિત્ય પ્રમાતાને व्यवरछेह (निरसन) थाय छे, अरणले आत्माने उपयोग रहित (3) સ્વભાવવાળા માને છે, તેઓના મતે આત્મા અચેતન (ચેતનરહિત) હોવાથી આકાશની જેમ પદાથ ના પરિચ્છેદ (જ્ઞાન) કરનાર નહિ થાય.
નેયાયિકાઢિ—ચેતન એટલે ઉપયેાગ સ્વભાવ નહિ પરંતુ ચૈતન્યના સમવાય' હાવે! એ ચેતન છે, અને ચૈતન્યસમવાય આત્માને વિષે છે, માટે તેને અચેતન કહેવાય નહિ, તેથી અચેતનત્વ” હેતુ અસિદ્ધ છે.
नैन—तभा ́ ऽथन उचित नथी. अरण है, थे रीते आअशाहिभां पशु येत. નત્વની આપત્તિ આવશે. કારણ કે સ્વયં વિશેષતા રહિત અને એક સ્વરૂપવાળા સમવાયમાં પ્રતિનિયમન કરનાર હેતુના અભાવ હાવાથી જ્ઞાન આત્માને વિષે જ સમવાય સંબધથી છે અને આકાશાદિમાં નથી એવી કેાઈ વિશેષ વ્યવસ્થા નથી.
(i) येषामिति येषां मते । अथ नोपयोगस्वभावत्वमित्यादि परः । तदनुचितमित्यादि सूरिः । समान इत्यतोऽग्रे यत इति गम्यम् ।
(टि०) यतो येषामित्यादि । अनुपयोगेति जडस्वभावः । तेषामिति नैयायिका - दीनाम् | असाविति आत्मा । अविशिष्टस्येति सामान्यरूपस्य विशेषरूपस्य । भवदभिप्रायेण विशेषाभावात् । प्रतिनियमेति समवायः कियत्स्वपि पदार्थेषु स्यादिति कियत्सु न स्यादित्यपि प्रतिज्ञा नास्ति । सर्वव्यापकत्वात् तस्य ।
९ २ ननु यथेह कुण्डे दधीति प्रत्ययाद् न तत्कुण्डादन्यत्र तदधिसंयोगः शक्यसंपादनः, तथेह मयि ज्ञानमिती हेदं प्रत्ययाद् नात्मनोऽन्यत्र गगनादिषु ज्ञानसमवाय इति चेत्, तदयौक्तिकम् । यतः खादयोऽपि ज्ञानमस्माविति प्रतियन्तु, स्वय