________________
( १३२)
આ બધું પૂર્વે અંધારારૂપ, અંજાણ્યું, લક્ષણ રહિત વિચારાય નહીં તેવું ન જણાય તેવું, બધી રીતે સૂતેલા रेतु तस्मिन्नेकार्णवीभूते, नष्टस्थावरजंगमे। नष्टामरनरे चैव, प्रनष्टोरगराक्षसे ॥२॥
તે એક સમુદ્રરૂપ બનેલું સ્થાવર જંગમને તથા દેવતા મનુષ્યનો નાશ હતું તેમ નાગ તથા રાક્ષસને પણ નાશ હતું ત્યારે કેવું હતું તે કહે છે) केवलं गहरीभूते, महाभूत विवर्जिते । अचिन्त्यात्मा विमुस्तत्र, शयानस्तप्यते तपः ॥३॥ तस्य तत्र शयानस्थ, नाभेः पद्मं विनिर्गतम् । तरुणरविमण्डलनिभं, हृद्यं काञ्चनकर्णिकम् ।।४।। तस्मिन् पझे तु भगवान दण्डी यज्ञोपवीतसंयुक्तः। ब्रह्मा तत्रोत्पन्नस्तेन जगन्मातरः मृष्टाः ॥ ॥ अदितिः सुरसानां दितिरसुराणां मतुर्मनुष्या.
णाम् । विनता विहङ्गमानां माता विश्वप्रकाराणाम् ॥६॥ कः सरीसृपाणां सुलसा मात तु नागजातीनाम्। सुरभिचतुष्पदानामिला पुनः सर्व बीजानाम् ।