________________
પંચાંગ વિરણ,
[४०]
સૂલ શ્લોક
अम्भोनिधौ क्षुभितभीषणनक्रचक्रपाठीनपीठभयदोल्बणवाडवाग्नौ । रङ्गतरङ्गशिखरस्थितयानपात्रा -
स्रासं विहाय भवतः स्मरणाद् व्रजन्ति ॥४०॥
અન્વય
क्षुभितभीषणनक्रचक्रपाठीनपीठभयदोल्वणवाडवाग्नौ अम्भोधि रङ्गतरङ्ग शिखरस्थितयानपात्राः भवतः स्मरणात् त्रासम् विहाय व्रजन्ति ।
શબ્દા
क्षुभितमीपणनऋचक्रपाठीनपीठभयदोल्वणवाडवाग्नौः क्षेोलપામવાથી ભયંકર અનેલા મગરમચ્છરના સમૂહ તથા પાડીન અને પીઠ જાતિના મત્સ્યા વડે ભયાનક તથા મહાન વડવા.— ગ્નિવાળા.
क्षुभित-क्षील भाभवाने सीधे भीषण -लयं४२ मनेसा सेवा नचक्र - भगरभछोना सभूड तथा पाठीन भने पीठ ब्लतिना भत्स्योथी भयद-लय ४२ मनेला तेभन उल्वण -भय१२, वाडवाग्नि थी थुक्त ते क्षुभितभीषणनचक्रपाठीनपीठभयदोल्वणवाडवाग्नि. तेना विषे या यह अम्भोनिधौ तु विशेषण હાવાથી સમસીના એકવચનમાં આવેલ છે.