________________
यांग- विवरण
い
'
[3]
સૂલ શ્લોક
वल्गतुरङ्गगजगर्जित भीमनादमाजौ बलं बलवतामपिभूपतीनाम् । उद्यद्दिवाकरमयूखशिखापविद्धं त्वत्कीर्तनात्तम इवाशु भिदामुपैति ॥ ३८ ॥
અન્વય
२०५.
आजौ त्वत्कीर्तनात् वल्गत्तुरङ्गगजगर्जितभीमनादम् बलवताम् अरिभूपतीनाम् बलम् उद्यद्दिवाकरमयूखशिखापविद्धम् तमः इव आशु भिदाम् उपैति ॥
શબ્દાથ
आनौ-युद्धभां
आजि-युद्ध, तेने विषे.
त्वत्कीर्तनात्–तभारी स्तुति अश्वाथी, तभारं नाभ ગૃહેણુ કરવાથી.
वलगत्तुरङ्गगजगर्जितमीमनादम् - अछजी रहेला. घोडा ? અને હાથીઓની ગર્જનાથી જેમાં ભયકર અવાજ થઈ રહ્યો. छे मेवु.
वल्गत-छजी रहेसा मेवा तुरङ्ग घोडा तथा गजहाथी, तेभना वडे गर्जित-गंज पैसा भने तेथी प्रेम मीम -