________________
પંચાંગ વિવરણ
१८३
. '[38]
સૂર્ય શ્લોક
श्योतन्मदाविलविलोलकपोलमूलमत्तभ्रमं भ्रमरनादविवृद्धकोपम् । ऐरावताभमिभमुद्धतमापतन्त दृष्ट्वा भयं भवति न भवदाश्रितानाम् ॥३४॥ ..
અન્વય
( भगवन्) भवदाश्रितानाम् प्रयोतन्मदाविलविलोलकपोलमुलमन्तभ्रमभ्रमर नादविवृद्धकोपम् पेरावताभम् आपतन्तम् उद्धतम् इभम् दृष्ट्वा भयम् नो भवति ।
શબ્દાથ
भवदाश्रितानाम् - आपनो आश्रय बेनार पुरुषोने. भवत् थापना आश्रित माश्रय भाभेला, ते भवदाश्रित.
श्च्योतन्मदाविलविलोलकपोलमूलमत्तभ्रमभ्रमरनादविवृद्धकोपम्-अरी रहेला भह वडे भनि भनेबो तथा असी રહેલા અને ગઢપ્રદેશ પર ઉન્મત્ત અનીને ભમી રહેલા ભ્રમરાના નાઇ વડે પાયમાન બનેલા.
योतत्-भरी रहेला मेवा मद वडे आविल-दुषित થયેલા-મલિન અનેલે અને વિજોજી ડાલી રહેલા એવો
૧૩