________________
લકતામર રહી
[3]
મૂલ શ્લોક उन्निद्रहेमनवपङ्कजपुन्जकान्तिपर्युल्लसन्नखमयूखशिखाभिरामौ। पादौ पदानि तव यत्र जिनेन्द्र ! धत्तः पद्मानि तत्र विबुधाः परिकल्पयन्ति ॥३२॥
અન્વય . जिनेन्द्र ! उन्निद्रहेमनवपङ्कजपुचकान्तिपर्युल्लसन्नखमयूखशिखाभिरामौ तव पादौ यत्र पदानि धत्तः तत्र विबुधाः पद्मानि परिकल्पयन्ति ।
शहाथ जिनेन्द्र !-निनेश्वर!
उन्निद्रहेमनवपङ्कजपुञ्जकान्तिपर्युल्लसन्मखमयूखशिखाभिरामौ-- विस्वर मे सुवाना नवीन भटाना समूडनी કાંતિથી ઝળહળતાં નખના અગ્ર ભાગ વડે મનહર
उन्निद् - विस्वर मेवा हेमनवपङ्कज - सुवर्ण ना नवीन भयो, तेना पुल- समूह तेनी कान्ति - सना विष पर्युल्लसत् --- Switी छ मेवा नरव - नमानी मयूखशिखा--0ना मामा, तेना पडे अभिराम - भनेर, ते उन्निद्रहेमनवपङ्कजपुञ्जकान्तिपर्युल्लसन्नखमयूर शिखाभिराम.