________________
પંચાંગ વિવરણ
१८३
પ્રાતિહાર્યાંના પ્રચલિત ક્રમ પ્રમાણે ચામર–પ્રાતિહા નુ
स्थान योथु छे.
[31]
}
સૂલ શ્લોક
छत्रत्रयं तव विभाति शशाङ्ककान्तमुच्चैः स्थितं स्थगितभानुकरप्रतापम् ।
मुक्ताफलप्रकरजालविवृद्धशोभ प्रख्यापयत् त्रिजगतः परमेश्वरत्वम् ॥३१॥
અન્વય
शशाङ्ककान्तम् मुक्ताफलप्रकर जालविवृद्धशोभम् तव उच्चैः स्थितम् स्थगितभानुकरप्रतापम् छत्रत्रयम् त्रिजगतः परमेश्वरत्वम् प्रख्यापयत् विभाति ।
શબ્દા
शशाङ्ककान्तम्-चन्द्रभा नेवा सुंदर - उन्४वस
मुक्ताफलप्रकरजालविवृद्धशोभम् - भोतीना सभूहुनी स्थनाવિશેષથી જેની શાલા વૃદ્ધિ પામેલી છે એવા.
मुक्ताफल- भोती, तेन प्रकर- सभूड, तेनी जाल - विशिष्ट स्थना, तेना वडे विवृद्ध वृद्धि पाभेली छे, शोभा नेन ते मुक्ताफलप्रकरजालविवृद्धशोभ.
-