________________
"
"
-પંચાંગ-વિવરણ
[२१]
સૂલ શ્લોક
मन्ये वरं हरिहराद एव दृष्टा
दृष्टेषु येषु हृदयं त्वयि तोषमेति । किं वीक्षितेन भवता भुवि येन नान्यः कश्विन्मनो हरति नाथ ! भवान्तरेऽपि ॥२१॥
આવય
नाथ ! मन्ये हरिहरादयः दृष्टाः पव वरं येषु दृष्टेषु हृदयम् त्वयि तोषम् पति वीक्षितेन भवता किम् येन भुवि अन्यः कश्चित् भवान्तरे अपि मनो न हरति ।
શબ્દા
नाथ ! हे नाथ !
मन्ये- हुं भानु छु .
हरिहरादयः - हरि, हर कोरे सोहि हेवे.
दृष्टा:-भारा वडे लेवाया.
एव वरं ते सारं ४ थ्थु.
येषु दृष्टेषु मना लेवार्थीी.
हृदयम् भारु हृदय.
૧૯
त्वयि तोषम् एति - ताराभां संतोष भाभे छे. वीक्षितेन भवता- आपने नेवाथी